SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन १ लाना गणेशगढ़ना पतरांओ. __ पतरूं बीजुं १६ पादावर्तशतत्रयं [ ष ]ष्टयधिकं' अत्रैव वास्तव्यब्राह्मणधम्मिलाय दर्भस१७ गोत्राय वाजिसनयसब्रह्म[ चारि * ]णे मातापित्रोः पुण्याप्यायना [ या ] त्मनश्चै [ हि * ] कामुष्मिक (1) यथाभिलषित१८ फैलावाप्तनिमित्तमाचन्द्राकार्णवक्षितिस्थिति सरित्पर्वतसमकालिनं पुत्रपौत्रान्वयभोग्य १९ दानकरविट्टोलककरविशुद्धं भूमिच्छिद्रन्य [1] * येने उदकातिसर्गेण ब्रह्मदायो] तिसृष्टः [।x ] यतः २० ब्रह्मदेयस्थित्या भुंनतः कृषतः कर्षयतः प्रदिशतश्च न केनॅयित्स्वल्पाप्याबाधा विचारणा वा २१ कार्य्यस्मद्वंशजैरागामि [भ] द्रनृपति [ भिx ] श्च सामान्यभूमिदानफलमगवच्छ झिरयंमस्मिद्दायो - २२ मन्तव्य[: । ४] यश्चाच्छिन्द्य [1x ] दाच्छिद्यमानं वानुमोदेत्स पंचभिर्महापा तकैः सोपपातकेस्संयुक्तस्स्यात् [। +] २३ अपि चात्र व्यासगीताः श्लोका भवन्ति ॥ षष्ठिं" वर्षसहस्राणि स्वग्गे" मोदति भू मिदः [। ४ ] आच्छेता चानु२४ मन्त [[-] च ताण्ये नरके वसेत् [॥x ] स्वदत्त [i x ] परदत्तां वा यो हरेत वसुन्धरां [ 1 x ] गवां शतसह [ स ४ ] स्य हन्तुः प्र [T * ] मोति २५ किल्बिषम् [॥x ] यानीह द्रारिद्रनयान्नरन्द्रैः" धनानि धर्मायतनीकृतानि [। * ] निर्माल्यवान्तप्रतिमानि तानि २६ को नाम साधुः पुनराददाति [॥* ] पुर्खदत्तां द्विजातिभ्यो यत्नाद्रर्ष बुधिष्ठिर [। * ] महीं महिवता' श्रेष्ठ २७ दाना योनुपालनमिति [1] स्वहस्तो मम महासामन्तमहाराजध्रुवसेनस्य [ ॥ * ] २८ दूतकः प्रतीहारमम्मकः [॥ * ] लिखितं किक्ककेनति [॥ * ] २९ सं २०० ७ ३० वैशाख ब १० ५ [॥ * ] १ वाया कमत्रैव २ वांया वाजसनेय ३ वाय। फलावाप्तिनिमित्तमाचन्द्रार्कार्णव ४ पाया कालीन ५ वाया न्यायेनोदका ६ पायो यतो ७ वाय। केनचि ८ यांया रयमस्मदायोनुमन्तव्यः ९ पांय पञ्चभि १. वांया पातकैः ११ पांया षष्टिं १२ वांया स्वर्ग १३ पांया आच्छेता १४ पांया तान्येव १५ पाय। दारिद्यभयानरेन्द्रर्धनानि १६ पाया पूर्व १७ पायो द्रक्ष १८ वांया युधिष्ठिर १९ वाया महिमतां २०१य केनेति १८ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy