________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तरे १ र्णवक्षितिसरित्पतस्थितिसमकालीनं पुत्रपौत्रान्वयभोज्यं बलि२ चरु वैश्वदेवाद्यानां क्रियाणां समुत्सर्पणार्थ सिंहपुर वास्तव्यब्राह्मण रोस्घ
मित्राय ३ व्रजगणसगोत्राय (च) छन्दोगसब्रह्मचारिणे ब्रह्मदाय निसृष्टं [1] यतो
स्योचितया ब्रह्म४ देयस्थित्या भुंजतः कृषतः प्रदिशतः कर्षापयतश्च न कैश्चित्स्वल्पाप्याबाधा
विचारणा वा ५ कार्यास्मद्वंशजैरागुंमिनृपतिभिश्चानित्यन्यैश्वैाण्यस्थिरं मानुष्यं चावेक्ष्य सामान्यं च
६ भूमिदानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्यो यश्चाच्छिन्द्यादाच्छिद्यमानं वानुमोदेत् ७ स पंचभिर्महापातकैस्सोपपातकैस्स्संयुक्तस्स्यादपि चात्र व्यासगीतान्श्लोको ८ भवतः [। ] षष्टिं वर्षसहस्राणि स्वर्गे मोदति भूमिदः [।* ] आच्छेत्ता
चानुमन्ता च तान्येव नरके ९ वसेत् [॥ १ ] स्वदत्तां परदत्ता [-] व्वा यो हरेत वसुन्धरा [ 1] गवां
शतसहस्रस्य हन्तु [ : ] प्रामोति १० किल्बिषम् [ ॥ २ ] इति स्वहस्तो मम महाराज ध्रुवसेनस्य [ ॥ ] दूतकः
प्रतीहारमम्मकः [॥ *] ११ लिखितं किक्ककेन [॥ ] सं २०० ६ आश्वयुज शु ३ [1]
भूज पतस तमन प्रतिति ५२या. २ वयो आगामि.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com