SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ नागवर्धननां निरपणमांथी मळेलां ताम्रपत्रो अक्षरान्तर पतरू पहेलुं १ स्वस्ति [ ॥ ] जयत्याविष्कृतं विष्णार्व्वाराहं क्षोभिताणैवं । दक्षिणोन्नत२ दंष्ट्राप्रविश्रान्तभुवनं वपुः ॥ श्रीमतां सकलभुवनसस्तूयमानमा३ नव्यसगोत्राणां हारीतिपुत्राणां सप्तलोकमात्रिभिः सप्तमात्रिभ ४ रभिवर्धितीनां कार्त्तिकेयपरिरक्षणावा प्तकल्याणपरंपराणां ५ भगवन्नारायणप्रसादसमासादितवराहलाण्छे [ ञ्छ ] नेक्षण ६ क्षणवशीकृताशेषमहीभृतां चलुक्यानां कुलमलंकरिष्णोर ७ श्वमेघावभृथस्नानपवित्रीकृतगात्रस्य सत्याश्रयश्री कीर्त्तिवर्म्म८ राजस्यात्मजोनेकनरपतिशतम कुटतटकोटिघृष्टचरणारवि९ न्दो मेरुमलयमन्दरसम[नधैय्र्य्योहर हराभिवर्धमानवरकरिर१० थतुरगपदातिबलो मनोजवैककंथचित्राख्यः[ ख्य प्रवरतुरंग११ मेनो ( णो ) पार्जितस्वराज्यविजितचेरचोल पाण्डयक्रमागतराज्यत्रयः श्रीमदुत्तरापथाधिपतिश्रीहर्ष १२ पतरूं बीजुं १३ पराजयेोपलब्धापरनामधेयः श्रीनागवर्धनपादानु १४ ध्यातः परम माहेश्वरः श्रीपुल के सिवल्लभः तस्यानुजो भ्रात्राविजिता१५ रिसकलपक्षो वराश्रयः श्रीजयसिंघ[ सिंह ]वर्मराजस्तस्यसुनुस्तु [ स्त्रि ]भुवना १६ श्रय [ : ] श्रीनागवर्धनराजः सर्व्वा नेवागामिवर्तमान भविष्य [ - ]श्चनरप १७ तीन्समनुदर्शयत्यस्तुवः संविदितं यथास्माभिर्गोपराष्ट्रविषयान्त[ : ] १८ पाति बलेग्राम [ : ]सोद्रङ्ग: स ( स ) परिकर अचाटभटप्रवेश्य आचन्द्राकर्णव१९ क्षितिस्थितिसमकालिन [ - ] मातापित्रोरुद्दिश्यात्मनश्च विपुलपुण्ययशोभि १.७ (૧) ૬ પછી કેટલેક ઠેકાણે વ્યંજન એવડા લખ્યા છે અને કેટલેક ઠેકાણે નથી લખ્યા. ( ૨ ) જ. ખે थे. श. मे. सो. वा. १०. १८ मे भावना गुर्जर ताम्रपत्रमा पशु पक्ष ने पहले पन्च सच्चे छे. ( 3 ) मा लतनेो ण भात्र भांडी भने पं. २५ सहस्राणि भां तथा पं. १ भां मेव । अर्णवं भां समेव छे. भीलु भने न्यालु स्व३५ पं. १८ भां अर्णवं भां समेत छे. (४) ओ. डा२५२ चालुक्यानां वांछे, पशु ते ओटा छे. (५) मा असमत लूझी चित्रकण्ड ने भाटे छे. ( १ ) आगामिन् भावी असेल तेथी મવિષ્ય શબ્દથી અર્થે બેવડાય છે. (૭) ડબલ કે આ રીતે એ ચાખ્ખા લખીને દેખાડવાના રીવાજ નથી. पं. २० भी पशु तेभ ४ छे. ४. . . सा. न्यू. सी. वा કરેલા ગુર દાનપત્રમાં ૫, ૩૮ માં ખ્યાપન્ન માં પશુ ડબલ ‘કુ’ તેવી * ! २४७ मे ओ. 31 उसने प्रसिद्ध જ રીતે લખેલ છે. ९५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy