SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३०७ एक वलभी दानपत्र- पहेलुं पतरूं ९ रिणामुपप्लवानां दर्शयिता ... ... १० ममाहेश्वरः' श्रीधरसेनस्तस्य सुत .... ११ सनाथमण्डलाप्रद्युतिभासुर ...... .... १२ लवेनापि सुखोपपादनीयपरितोषः १३ नृपतिपथविशोधनाधिगतोदग्रकीर्ति १४ 'दित्यस्तस्यानुजस्तत्पादानुद्ध्यात १५ संपादनैकरसतयैवोद्वह .... .... १६ परावज्ञाभिमानरसानामालिङ्गितमनोवृत्तिः १७ नामोदविमलगुणसंहतिः १८ रुषास्त्रकौशलातिशयगणतिथविपक्ष १९ तस्य' तनयेस्तत्पादानुध्यातः २० नासमाहितारातिपक्षमनोरथाक्षभङ्गः २१ विनयशोभाविभूषणः समरशत ... २२ भूतास्त्रकौशलाभिमान २३ सकलपूर्वनरपतिरतिदुस्साधनामपि २४ रिव स्वयमभ्युपपन्नः प्रकृतिभि २५ सितध्वान्तराशिः सततोदितसविता २६ विग्रहसमासनिश्चयनिपुणः .... २७ रुभयोरपि निष्णातः प्रकृष्टविक्रमापि २८ वतामुदयः समयसमुपजनित .... .... २९ 'श्रीधुवसेनस्तस्य सुत ... ... ३० एव श्रवणनिहितमौक्तिकालङ्कार ३१ 'मृदुकरग्रहणादमन्दीकृतानन्द ૧ ધરસેન ૨ . ર આ શિલાદિત્ય ૧ લો છે. તેનું અપર નામ ધર્માદિત્ય છે. હું આ ખરગ્રહનું નામ છે, શિલાદિત્યનો કનિષ્ટ બંધુ. ૪ આ ધરસેન છે જે છે. ૫ આ ધ્રુવસેન ૨ જે. ૬ આ ધરસન ૪ થાની પ્રશસ્તિના આરંભને ભાગ છે, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy