________________
शीलादित्य ३ जानां ताम्रपत्री
२४७
८ [विधिवदाचरितकर ] ग्रहणों पूर्वमेव विविधवर्णोज्वलेन श्रुतातिशयेनोद्भासित. ____ श्रवणयुगलः पुनः पुनरुक्तेनेव रत्नालङ्कारेण नालंकृ[ तश्रोत्रः ] ९ [ परिस्फुरत्क ]टकविकटकीटपक्षरत्नकिरणमविच्छिन्नप्रदानसलिलनिवहावशेक
विलसन्नवशैलाङ्कुरमिवाप्रपाणिमुद्वन् धृतविशा. १० [ लरत्न ]वलयजलधिवेलातटायमानभुजपरिप्वक्तविश्वम्भरःपरममाहेश्वरः श्रीधु
वसेनस्तस्याग्रजो परमहीपतिस्पर्शदोषनाश११ [घि ]येव लक्ष्म्या स्वयमपि स्पष्टचेष्टमाश्लिष्टाङ्गयष्टिरतिरुचिरतरचरितगरिमप
रिकलितसकलनरपतिरतिप्रकृष्टानुरागसरभ१२ [स]वशीकृतप्रणतसमस्तसामन्तचक्रचूडामणिमयूखखचितचरणकमलयुगलः प्रोद्दा.
मोदारदोर्दण्डदलितद्विषद्वर्गदर्पः प्रसर्प१३ [ प ]टीयः प्रतापप्लोषिताशेषशत्रुवर्शः प्रणेविपक्षनिक्षिप्तलक्ष्मीकः प्रेरितगदो
क्षिप्तसुदर्शनचक्रः परिहृतबालक्रीडः अनधः कृत१४ [ द्विजा ]तिरेकविक्रमप्रसाधितधरित्रीतलः अनङ्गीकृतजलशय्योपूर्वपुरुषोत्तमः
साक्षाद्धम्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वैरप्यूर्वीपति१५ [ भिस्तृ ष्णालवलुब्धैर्यान्यपहृतानि देवब्राह्म[ ण ]देयानि तेषामप्यतिसर
लमनःप्रसरमुत्सङ्कलनानुमोदनाभ्यो म्परिमुदितत्रिभुवनाभि१६ [ नन्दितो ]च्छ्रितोत्कृष्टधवलधर्मध्वजप्रकाशितनिर्जवङ्शो देवद्विजगुरून्प्रतिपू
ज्ययथार्हमनवरतप्रवर्तितमहोद्रङ्गादिदानव्यवस्थोपजातसन्तोषो१७ [पात्तोदा ]रकीर्तिपरंपरादन्तुरितनिखिलदिक्चक्रवालः स्पष्टमेव यथार्थ धादि
त्यापरनामा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मनःकुमुदखण्डश्रीविकासि१८ [ न्या ]कलाव ]तश्चन्द्रिकयेव की| धवलितसकलदिङमण्डलस्य स्खण्डितागुरु
विलेपनपिण्डश्यामलविन्ध्यशैलविपुलपयोधराभोगायाः क्षोण्याः पत्युः श्रीशीला
दित्यस्य सू१९ [नु नवप्रालेयकि[ र ]ण इव प्रतिदिनसंवर्द्धमानकलाचक्रवालx केसरीन्द्रशिशु
खि राजलक्ष्मीमचलवनस्थलीमिवालङ्कुर्वाणः शिखण्डिकेतन इव रुचिः २० [मच्चू ]डामण्डनँ प्रचण्डशक्तिप्रतापश्च शरदागम इव प्रतापवानुल्लसत्पद्मः
संयुगे विदलयनम्भोधरानिव परगजानुदय एव तपन बा२१ [लात]प इव संग्रामे मुष्णान्ने भिमुखानामायून्सिं द्विषतां [पर]ममाहेश्वरः
श्रीशीलादित्य कुशलीसानेव समाज्ञापयत्यस्तु वस्संविदितं यथा १ वाया ग्रहणः. २ वाया वसेक. ३ पांय ग्रजा. ४ वाया वंशः. ५वाया मोदनाभ्यां परि. या वंशो. ७ वायो मण्डनः. ८ वाय। नभ्भो. ९ वाया मुष्णन. १वांच्या मायूंषि.
७५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com