________________
शीलादित्य ३ जानां ताम्रपत्रो
१७ सेधे वर्त्तितव्य [ मागामिभद्रनृपतिभि ] स्मद्वश जैरन्यैव्र्वा अनित्यान्यैश्वर्य्या ण्यस्थिरं मानुप्यं सामान्यंञ्च भूमिदानफलमवगच्छद्भिरयम
१८ स्मद्दायोनुमन्तव्यः पालयितव्यश्चेत्युक्तंचे बहुभिर्व्वसुधा भुक्ता राजभिस्सगरा - दिभि' यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दारि५९ द्र्यभयान्नरेन्द्रै[ र्धनानि धर्मायतनीकृतानि नि ]र्भुक्तमाल्यप्रतिमानि तानि को नामसाधुन [ राददीत ] [ ॥ ] [ ष ]ष्टिं व [ र्षसह ] स्रा[णि ] ६० स्वर्गे तिष्ठत्ति भूमिदँ आच्छेत्ता चानु[ म ]न्ता च तान्येव नरके वसेत् ॥ दृ [तको ][ राज ]पुत्र खरग्रहः
६१ लिखितमिदं सन्धिविग्रहाधिकृतदिविरपति श्रीस्कन्दभटपुत्रदिविर [ ति श्रीमद ] नहिलेनेति ॥ स ३०० ५० ६ ज्येष्ठ[ ७ ] स्वहस्तो [ मम ]
२४१
१२ वा. २ वां वंश व सामान्यं च ४ पाये। त्युक्तं च वाये। दिभिः वा षष्ठि ७ वांया भूमिदः •
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com