SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्री २२७ ३९ वलयजलधिवेलातटा [य] मानभुजपरिष्वक्तविश्वम्भरः परममाहेश्वरः श्रीध्रुवसेन रतस्या[:] जोपरमहीपतिस्पर्शदोषनाशनधियेव ४० लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्टाङ्गयष्टिरतिरुचिरतरचरितगरिमपरिकलितसकल नरपतिरतिप्रकृष्टानुरागर[स]रभसव. ४१ शीकृतप्रंणतं समस्तसामन्तचक्रचूडामणिमयूखखचितचरणमले युगल [ : ] प्रोद्दामो दारदोईण्डदलितद्विषदूर्गदर्पः प्रस४२ प॑त्पधीय (:)प्रताप[प्लो ]षित[ ] शेषशत्रावशः प्रणयिपक्षनिक्षिप्त लक्ष्मीकः प्रेरितगदोक्षिप्त सुदर्शनचक्रः परिहृतबालकीडा४३ नघतद्विजातिरेकविक्र[ म ] प्र[ सा ]धितधरित्रीतलोन[ ङ्गी ]कंतजलशय्योपूर्व पुरुषोत्तमः साक्षाद्धर्म इव सम्यग्व्य[ व स्थावितवाणी४४ श्रमाचार[ : ]पूर्वैरप्युर्वीपति[ भिस्तृ ष्णालवलुब्धैर्यान्यपहृतानि देवब्रह्मदेयानि तेषांमप्यसिसरलमन - प्रसरमुत्सङ्क४५ लनानुमोदनाभ्यां परिमुदिततृभूवै नाभिनन्दितोच्छ्रितोत्कृष्टधवलधर्मध्वजप्रकाशि• तनिजवशो देंवद्विजगुरुत्प्रति यथार्ह[ म ] न. ४६ वरतप्रवर्तितमहोङ्गादिदानव्यसन[ 1 ]नुपजातस[ न्तोषो पातो [ दा ]रकीर्ति पंक्तिपरंपराकन्तुरितं निखिलदिक्चक्रवाल: ४७ [स्प ]ष्ट[ मे ]व यथार्थधर्मादित्यापरनामा पर[ म ]माहेश्वरः श्री[ ख ]रग्र हस्तस्य[ 1 ]ग्रजन्मन मुदषण्डश्रीविकासिन्या कल[ 1 ]वत४८ श्चन्द्रिकयेव कील् धवलित[ स ] कलदिङमण्डलस्य खण्डितागुरुविलेपनपिण्ड__श्यामलो विन्ध्यशैलविपुलपयोधराभोगायाः ४९ क्षोण्या(:) पत्यु[ क ]"श्रीशीलादित्यस्य सुनु' [नव ]प्रालेयकिरण इव प्रतिदिनसंवर्द्धमानकलाचक्रवाल[ ] सरीन्द्रशिशुरिव रा. ५० जलक्ष्मीमचलंवनस्थलीमिवालङ्कुर्वाणः शिखण्डिकेतन इव रुचिमच्चूडामण्डनः प्रचण्डशक्तिप्रभावश्च गरदागमै ५१ इव प्रतापवानुल्लसत्पद्मः संयुगे विदलयन्नम्भोधरानिव परगजानुदय एव तपन बालातप इव सौम मुष्णन्नभिमुखानामायूष द्विषतां परममाहेश्वरः श्रीशीलादित्य शली सर्वानेव समा ज्ञापयत्यस्तु वस्संविदितं यथा मया ५३ मातापित्रो - पुण्याप्यायन [1] य दीपविनिर्गततच्चातुविद्यसामान्यडौण्ड व्यसगोत्रवाजसनेयिसब्रह्मचारिब्राह्मणधनपतिxi प्रणत २ पाया कमल. पांयत्पटीयः ४ वांया शत्रुवंशः ५ वायो दोरिक्षप्त. ६ वाया कोडो. ७पाय। नवःकृत ८ वांया कृत वांया स्थापितवर्णा १० वांया तेषाम. ११ वाय। त्रिभुव. १२ वायो वंशोदेवद्विजगुरुन्प्रति. वाय। दन्तुरित १४ पाया श्यामल १५वाय पत्युः १९वांया सनु १७वांया शर १८पायो सग्रामे १८पया यषि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy