________________
२२४
गुजरातना ऐतिहासिक लेख
अक्षरान्तर'
पतरूं पहेलं. १ ओं स्वस्ति [1] विजयस्कन्धावारा[त् ]खे[ट ] कवासका[त् ]प्रसभप्रणतामित्राणां 'मैत्रकाणांमतुलबलसंपन्नमण्डलामोगसंसक्तप्रहारशतलब्धप्रतापात्प्र
तापोपनतद[1]नम[ ना]२ जवोपार्जितानुरागादनुरक्तमौलभृत[ : श्रेणीबल[1]वाप्तराज्यश्रिय परममाहेश्वरश्रीभट[1]र्कादव्यवच्छिन्नराजवश[1] मातापितृचरणारवि[न्द]प्रणतिप्रविधौताशेष३ कल्मषः शैशवात्प्रभृति खड्गद्वि[ ती ]यबाहुरेव समदपरगजघटास्फोट[ नप्र]
काशित सत्वनिकषस्तत्प्रभावप्रणतारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसंहतिस्स४ कलस्मृतिप्रणी[ त मत्ति सम्यक्परिपालनप्रजाहृदयरञ्जनान्वर्थराजशब्दो रूप
कान्तिस्थैर्यगाम्भीर्य्यबुद्धिसंपद्भिःस्मरशशा[ ] द्रिराजोदधित्रिदशगुरुधने
शानतिशय[1]५ नःशरणागताभयप्रदानपरतया तृणवदपास्ताशेषस्वकार्यफल[ : प्राय॑नाधिका
र्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयःपादच[1]रीव सकलभुवनमण्डलामोग६ प्रमोदःपरममाहेश्वरःश्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तानविसृतजाहवीज
लौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रू७ पलोभादिवाश्रितःसरभसमाभिगा[ मि ]कैर्गुणैस्सहजशक्तिशिक्षाविशेषपिस्मा
पिताखिलधनुर्द्धरःप्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मदायानामप[1]८ [ कर्ता] प्रजोपघातकारिणामुपप्लवानादर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संह
तारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपास्थिवश्रीः ९ परममाहेश्वरःश्रीधरसेनस्तस्य सुतस्तत्पादानुयातः सकलजगदानन्दमात्यद्भुतगुण
समुदयस्थगितसमग्रदिङ्मण्डलःसमरशतविजयशोभासनाथ१० मण्डलामद्युतिभासुरतराङ्सपीठोदुदगुरुमनोरथमहाभ[1]रः सर्वविद्यापर[1]पर
विभागाधिगमविमलमतिरपि सर्वतःसुभाषितलवेनापिसुखो११ पपादनीयपरितोषः समग्रलोकागाधगाम्भीर्यहृदयोपि सुचरितातिशयसुव्यक्तापरमक
ल्याणस्वभाव[ : ]खिलीभूतकृतयुगनृपतिपथ[ वि शोघनाधिगतो
--
--
-
--
--
-
-
-
--
-
१3. geशनी ७।५ ०५२था. २ यि ३५ छ. ३ वाया मैत्रकाणाम. ४ वांया वंशा ५ वांय सत्त्व या मार्ग. ७ वांया विस्मापिता. ८ पांय। भारतरांसपीटोदूढ.
है
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com