SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्री २११ अक्षरान्तर १ खस्ति जयस्कन्धावारात् बालादित्यतटाकवासकात् प्रसभप्रणतामित्राणांमत्रकाणा___ मतुलबलसंपन्नमण्डलाभोगससक्तप्रहारशतलब्धप्रतापा प्रतापोपनत .२ दानमानाजवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीबलावाप्तराज्यश्रियः परममाहे श्वरश्रीभटादिव्यवच्छिन्नराजवशान्मातापितृचरणारविंदप्रणतिप्रविधौताशे३ षकल्मषः शैशवात्प्रभृतिखड्गद्वितीयवाहुरेवसमदपरगनघटास्फोटनप्रकाशितसत्व निकषस्तत्प्रतापप्रणतारातिचूडारत्नप्रभाससक्तपादनख४ रश्मिसंहतिः सकलस्मृतिप्रणीतमार्गः सम्यपरिपालनप्रजाहृदयरंजनान्वर्थराज शब्दो रूपकान्तिस्थैर्यगांभीर्य्यबुद्धिसंपद्भिः स्मरशशाङ्कादिराजोदधित्रिदश५ गुरुधनेशांनतिशयानः शरणागताभयप्रदानपरतया तृणवदपास्ताशेषस्वकार्यफल प्रार्थनाधिकार्थप्रदानानंदितविद्वत्सुहृत्प्रणयिहृदयः प६ दचारिसकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्यसुतस्त त्पादानखमयूखसंतानविसृतजान्हवीजलौघप्रक्षालिताशेषकल्मष ७ प्रणयिशतसहस्रोपजीव्यमानसंपद्रूपलोभादिवाश्रितः सरभसमाभिगामिकैर्गुणै सह___जशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरप८ तिसमतिसृष्टानामनुपालयित धर्मदायानामुपकर्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीप९ रिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेन स्तस्य सुतस्तत्पादानुध्यातः सकलजगदानन्दनात्यद्भुतगुणसमु१० दयस्थगितसमग्रदिङ्मण्डलः समरशतविजयशोभासनाथमण्डलाग्रद्युतिभासुरररां सपीठो व्यूढगुरुनोरथमहाभारः सर्वविद्यापरापरविभागा ११ घिगभविमलमतिरपि सर्वतः सुभाषितलवेनापिसुखोपपादनीयपरितोषः समपालो कागाधगांभीर्यहृदयोपि सुचरितातिशयसुव्यक्तपरमक१२ ल्याणस्वभावः खिलीभूतकृतयुगनृपतिपथविशोधनाधिगतोदग्रकीर्तिर्द्धमानुपरोधो ज्वलतरिकृतास्थासुखसंपदुपसेवानिरूढधर्मादित्यद्वितीय१३ नामा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्तत्पादानुध्यातः स्वयमुपेद्रगुरुणेव गुरुणात्यादरवता समभिलषणीयामपि राजलक्ष्मी स्कन्धासक्तां परम१४ भद्र इव धुर्य्यस्तदाज्ञासंपादनकरसतयैवोद्वहन्खेटसुखरतिभ्यामनायासितसत्वसं पत्तिः प्रभावसंपद्वशीकृतनृपतिशतशिरोरत्नच्छायोपगूढपादपी4.१वांय। मैत्रकाणा; संसक्तः प्रताप: ५.२ वाया राजवंशा. ५.३ वाय। संसक्त पं. ४ वाया मार्गर: म्यक् प. ५.५ धनेशान 6५२नु अनुस्वार ही नां.;-पाय। फलः ५.१; पाये। पादचारीव; पादनख; कल्मषः पं. ८ वांया पालयिता, मुपालवानां. ५.१० पायो तिभासुरतरांस पं. १२ पशिश तरीकृता पं. १३ पायामुपेन्द्र ६६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy