________________
खरग्रह २ जानां ताम्रपत्रो
२०१ १२ "शः प्रणयिपप्रनिक्षित्पलक्ष्मीकः प्रेरितगदोत्क्षिप्तसुदर्शनचक्रः परिहृतबालक्री
डोनध कृतद्विजातिरेकविक्रमप्रसाधितधनिश्चिः १३ तलोनङ्गीकृतजशय्योपूर्वपुरुषोत्तमः साक्षाद्धर्म इव सम्यगुपस्थापितवणा
श्रमचारः परममाहेश्वरः श्रीखरग्रह - कुशली १४ सर्वानेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया माता पित्रो - पुण्याप्यायना
यानन्दपुरविनिर्गतखेटकवास्तव्यनन्दपुरचातुर्विद्यसा१५ मान्यशर्कराक्षिसगोत्रवढचसब्रह्मचारिब्राह्मणकेशवपुत्रब्राह्मणनारायणाय शिवभा
गपुरविषये घृतालयभूमौ पङ्गुलपल्लि१६ काग्रामः सोङ्गः सोपरिकरः सभूतवातप्रत्यायः सधान्यहिरण्योदयः सदशापराधः
सोत्पद्यमानविष्टिकः सर्वराजकीयानामहस्त१७ प्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदेयब्राह्मणविंशतिरहितभूमिच्छिद्रन्यायेनाचन्द्रार्कार्णव.
क्षितिसरित्पतसमकाली [ नः ]पुत्रपौत्रान्वयभोग्य उदकातिसगर्गे१८ ण धर्मदायो निसृष्टः यतोस्योचितया ब्रह्मदेयस्थित्या भुंजतः कृषतः कर्षयतः
प्रदिशतो वा न कैश्चिद्वयासेघे वर्तितव्यमागामिभद्रनृपतिभिर१९ प्यस्मद्वशजैरन्यैवा अनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यञ्च भूमिदानफलम
वगच्छद्रियमस्मदायोनुमन्तव्य - परिपालयितव्यश्चेत्यु२० क्तं च ॥ बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य
तस्य तदा फलं ॥ यानीह दारिद्यभयानरेन्दैर्द्धनानि धर्मायतनीकृतानि २१ निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधु पुनराददीत षष्ठिं वर्षसहस्राणि
स्वर्गे तिष्ठति भूमिद आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ दूतकोत्र
प्रमातृश्रीना ॥ २२ लिखितमिद सन्धिविग्रहाधिकृत दिविरपतिश्रीस्कन्दमटपुत्रदिविरपतिश्रीमदनहि.
लेनेति सं ३३७ आषाढ ब ( ५ )स्वहस्तो मम ।।
पं. १२ वांय। प्रणयिपक्ष; प्रसाधितधरित्री.पं. १३ पाया माचारः पं. १४ वाया वास्तव्यानन्द; शार्कराक्षि. पं. १७ पाया रहितो. ५.१५ वाया गच्छद्भि. पं. २१ वांया को नाम साधुः पं. २२ वांया मिदं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com