SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन ३ जानां ताम्रपत्रो १५ संपादन करस तयैवोद्वहन् खेदसुखे रेतिभ्यामनायासितसत्वसंपत्तिः प्रभावसंपद्वशीकृत नृपतिशत शिरोरत्नच्छायोपगूढपादपीठोपि १६ परावज्ञाभमानैरसानालिङ्गितमनोवृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिक्रियोपायः कृत १७ निखिलभुवनामोदविमलगुणसंहतिप्रसभविघटितसकलकलिविलसितगार्तनचजनाधिरोहिभिरशेषैद्देषैिरन[ ]मृष्टात्युन्नतहृदयः प्र १८ ख्यातपौरुषास्त्रकौशल तिशयगणा तिथविपक्षक्षितिपतिलक्ष्मी स्वयं ग्राहप्रकाशितप्रवी रपुरुषप्रथभसंख्याधिगमः परममाहेश्वरः श्रीखरग्र १९ हस्तस्य तनयः तत्पादानुयातः सकलविद्याधिगमविहित निखिलविद्वज्जनमन परितोषातिशयः सत्वसपद त्यागौदार्येण च विगतानुस २० न्धानाशमाहितारातिपक्षमनोरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्र कलालोरैचरित गह्वरविभागोपि परमभद्रप्रकृतिर २१ [ क्र ] त्रिमप्रश्रयविनयशेोभाविभूषणः समरश तजयपताकाहरणप्रत्यलोदग्रबाहुर्दडविध्वंसितनिखिलप्रतिपक्षदपदयः २२ स्वधनुप्रभावपरिभूतास्त्र कौशलाभिमान सकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेनः तस्यानुजः तत्प[ ]दा २३ नुध्यातः सच्चरितातिशयितसकल पूर्व्वनरपतिरतिदुस्साधानामपि प्रसाधयिता विया मूर्तिमानिव पुरुषकारः परिवृद्धगु २४ णानुरागनिब्र्भरचित्तवृतिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमान् निर्वृतिहेतुरकलङ्कः कुमुदनाथः २५ प्राज्यप्रताप स्थगित दिगन्तरालप्रध्वन्सितध्वान्तर शिस्सततोदितः सविता प्रकृतिभ्यः परं प्रत्ययमथैवतमतिबहुतिथ २६ प्रयोजनानुबंधमागमपरिपूर्णवदधानः सन्धिविग्रहसमासनिश्वयनिपुणः स्थानेनुरूपमादेशं ददद्गुण पतरूं बीजुं २७ वृद्धिविधानजनित [ संस्का ]रः [ सा ]धूनां राज्यसालातुरीयँ तन्त्रयेोरुभयो रपि निष्णातः प्रकृष्टविक्रमपि करुणामृदुहृदयः श्रुतवा २८ नप्यगर्च्छितः कान्तोपि प्रशर्मस्थिरसौहृदय्योपि निरसितादेोषवता मुदयसमयसमु पजनितजनतानुरागपरिपिहित २९ भुवनसमत्थितप्रथितबालादित्य द्वितीयनामा परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुतस्तत्पादकमलप्रणामघरणिक Shree Sudharmaswami Gyanbhandar-Umara, Surat १९७ १ थे। सुख; २ वां ज्ञाभिमान; पांच सत्त्वसंपदा ४ थे। लोकचरित ५ वां विषयाणां वांया पूर्ण विदधानः ७ वी शालातुरीय व प्रशमी. www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy