________________
१९१
धरसेन ४ थानां ताम्रपत्रो
अक्षरान्तर
पहेलुं पतरूं. १ ओं स्वस्ति विजयस्कन्धावाराद्भरकच्छवासकात्प्रसभप्रणतामित्राणां मैत्रकाणामतुल
बलसम्पन्नम२ ण्डलोभोगससक्तप्रहारशतलब्धप्रतापात्प्रतापोपनतादानमानार्जवोपार्जितानुरागाद
नुरक्तमौल. ३ भृतश्रेणीबलावाप्तराज्यश्रियः परममाहेश्वरश्रीभटादिव्यवच्छिन्नराजवशान्माता
पितृचरणारविन्दप्र४ णतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खड़द्वितीयबाहुरेव समदपरगजघटास्फो.
टनप्रकाशितसत्व५ निकष[ : ]तत्प्रभावप्रणतारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसहतिः सकल
स्मृतिप्रणीतमार्गसम्यक्परिपा. ६ लनप्रजाहृदयरञ्जनान्वर्थराजब्दो रूपकान्तिस्थैर्यगाम्भीर्यशुद्धिसम्पद्भिः स्मरश
शाङ्कादिराजोदधित्रिदश७ गुरुधनेशानतिशयानः शरणाशताभयप्रदानपरतया तृणवदपास्ताशेषस्वकार्यफल
प्रार्थनाधिकार्थ८ प्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्डलामोशप्रमोदः
परममाहेश्वर९ श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तानविसृतजाह्नवीजलौघप्रक्षालिताशेषक
ल्मषः प्रणयिशतसह१० स्रोपजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभसमभिगामिकैर्गुणैस्सहनशक्तिशिक्षा
विशेषविस्मापिताखिलधनु११ र्द्धरः प्रथमनरपतिसमतिसृष्टानामनुषालयिता धर्मदायानामपाकर्ता प्रजोपघातका
रिणामुपप्लवानां दर्श१२ यिता श्रीसरस्वत्योरेकाधिवासस्य सङ्हतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्र
मोपसंप्राप्तविमलपार्थिवश्री [:] १३ परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातः सकलजगदानन्दनात्यद्भुतगु
णसमुदयस्थगितसमग्रदिङ्ग[ ण्ड ]१४ लः समरशतविजयशोभासनाथमण्डलाप्रद्युतिभासुरतरान्सपीठोदूढगुरुमनोरथम
हाभारः सव्वविद्यापरा५.१ पाया ओं. ५.२वाय पनतदान. ५, ७वांया शरणागता.५.८ पाय लाभोग ५.१. पाया माभिगामि पं. ११ वाया मनुपाल. ५. १४ पाय सर्वविद्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com