SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन २ जानां ताम्रपत्री ७ ददद्गुणवृद्धविधानजानतसंस्कारस्साधूनां राज्यसालातुरीयतन्त्रयोरुभयोरपि निष्णा तप्रकृष्टविक्रमोपि क८ रुणामृदुहृदयः श्रुतवानप्यगर्वित - कान्तोपि प्रशमी स्थिरसौहृदय्योभिनिरसिता दोषवत्तामुदय९ मुपजतितजनतानुरागपरिपिहितभुवनसमर्थितप्रथितवालादित्य द्वितीयनामा परम माहेश्वरः श्रीध्रुवसे१० न x कुशली सर्वानेव यथासम्बध्यमानकसमाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्ययनाय ११ वलभीस्वतलसन्निविष्टराज्ञीदुड्डाकारितविहारमण्डलंतर्गतगोहक कारितविहारनि वास्यायंभिक्षुसङ्घायचीवरपिण्डपातश[ य ] १२ नाशनग्लानप्रत्यय भिषज्य प्रतिस्काराय बुद्धानां च भगवतां पूजास्नानगन्धधूपपु पदीपतैलाद्यविहार१३ [ स्य ]खण्डस्फुटितप्रतिसंस्काराय पादमूलप्रजीवनाय सुराष्ट्रेषु कालापकपथके भसन्तग्रामः सोद्रङ्गस्सो१४ परिकरः सभूतवातप्रत्यायस्सधान्यहिरण्यदेयस्सदशापराधस्सोत्पद्यमानविष्टिकसर्व राजकीयानामहस्तप्रक्षेपणीय१५ पूर्वदत्तदेवब्रह्मदेयं रहितः आचन्द्राकर्णिवक्षतसरिपर्वतसमकालीनः आर्य भिक्षुसङ्घपरिभोग्य उदकातिस[र्गे ] १६ ण ब्रह्मदायो प्रसृष्टो यतोस्योचितया देवाग्राहारस्थित्याभुञ्जतः कृषतः कर्षयतः प्र दिशतो वा न कैश्चिद्वयासेधे१७ वर्तितव्यमागामिभद्रनृपतिभिरस्मशजैरन्यैर्वा अनित्यान्यैश्वर्याण्यस्थरं मानुष्यः सामान्यं च भूमिदानफलमव । १८ गच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्चेत्युक्तं बहुभिर्वसुधा भुक्ता राज भिस्सगरादिभिः यस्य यस्य१९ यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दारिद्यभयान्नरेन्द्रैर्धनानि धर्मयत नीकृतानि निर्वान्तमाल्यप्रतिमानि २० तानि को नाम साधुः पुनराददीतः षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः ___ आच्छेत्ता चानुमन्ताच तान्येव नरके वस्ये । २१ दूतकोत्र सामन्तशिलादित्यः ॥ लिखितमिदं सन्धिविग्रहाधिकृतदिविरपतिवशभ हिना ॥ सं ३१० आश्वयुजबह ५ स्वहस्तोमम ॥ २ पं. ७ वांया वृद्धिः शालातुरीय; निष्णातः. ५.८ वांया सौहृदय्योपि; दोषवतां. ५.१.पाया बध्यमानकान्. पं. ११ वांया मण्डलान्तर्ग. पं. १२ वांया नासन, प्रतिसंस्काराय ५. १४ वय हिरण्या; विष्टिकः; प्रक्षेपणीय:. पं. १५ वांया ब्रह्मदेयरहितः क्षिति. पं. १५ पाया योतिसृष्टो. पं. १७ बांया स्थिरं ५.२० वांया ददीत; वझेत. ५० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy