________________
ध्रुवसेन २ जानां ताम्रपत्रो
अक्षरान्तर
पतरू पहेलुं
१ स्वस्ति वलभीतः प्रसभप्रणता मित्रणामैत्रकाणामतुलबलसंपन्नमण्डलाभोगसंसक्तप्र
हारशतलब्धप्रता
२ पात्प्रतापोपनतदानमानार्जवोपार्जितानुरागादनुर क्तमौलभृतश्रणी बला वाप्तराज्यश्रियः परममाहेश्वरः श्रीभटार्कादव्यव
३ च्छिन्नरराजवँशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषश्शैशवात्प्रभृतिखगद्वितीयबाहुरे व समदपरगजघटा स्फोटन
४ प्रकाशितसत्वनिकषस्तत्प्रभावप्रणतारातिचूडारत्नप्रभाससच्चपादन खरा श्मसँह तिस्स
कृलस्मृतिप्रणीतमार्ग्यसम्यक्परिप
५ लनप्रजा हृदयरञ्जनार्थराजशब्दो रूपकान्तिस्थैर्य गाम्भीर्य बुद्धिसंपद्भिः स्मरशशाङ्काद्रिराजोदधित्रिदशगुरुवनेशान तियानश्शर
६ णागतभियप्रदानपरतया त्रिणवदपास्ताशेषस्वकार्य्यफलप्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारी
७ व सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पदनखमयूखसंतानविसृतजान्हवीज लैघ -
८ प्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपुजीव्यमानसंपद्रूपलोभादिवाश्रितस्सरभसमागामिकैर्गुणैस्सहजशक्तिशि
९ क्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मदायानामपाकर्त्ता प्रजोप
१० घातकारिणामुपप्लवानां दशयिता श्रीसरस्वत्योरेकाधिवासस्य सहृतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रम विक्रमेोपस
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१४५
११ [ प्रा ] विमल पत्थिवाश्री परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातस्सकलजगदानन्दनात्यद्भुत गुणसमुदयस्थ
१२ [गि ] तसमग्रदिङ्मण्डलस्समरशतविदशतोभासनाथ मण्डलाग्रद्युतिभासुरान्सपीठोव्यूढगुरुमनोरथमहाभार
१३ [ स ]र्व्वविद्याप/परविभागाधिगमविमलमतिरपि
सर्व्वतस्सुभाषितलवेनापि सुखप
पादनीयपरितोषस्समग्रलोकागाघ
१४ गाम्भीर्य्यहृदयोपि सुचरिता तिशय सुव्यक्तपरम कल्याणस्वभवः खिली भूतकृत युगनृ - पतिपथविशोधनाधिगतोदग्रकीर्त्ति
पं. १ वां
मित्राणां पं. २ वांया श्रेणी; महेश्वरः पं. ४ थे। सत्त्व; संसक्त; परिपा. पं. ५ वां रंजनान्वर्थ. फल, पं. ७ वास्तवादः जलौघ. पं. १० वांया दर्शयिता. पं. ११५ पात्यिवश्री. ५. १२ वांगे विजयशो; रांसपीठो; महामारः; - पं. १३ वा सुखोप पं. १४१
थं,
स्वभावः, -
www.umaragyanbhandar.com