SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १३२ गुजरातना ऐतिहासिक लेल १५ प्रदिम्मण्डलस्समरशतविजयशोमासंनाथमण्डलाप्रद्युतिभासुरतरान्सपीठोढगुरूम नोरथमहा १६ भरस्यविद्यापरावरविभागांधिगमविमलमतिरपि सर्वतस्सुभाषितलवेनापि सुखो पपादनीयप १७ रितोपः समग्रलोकागाधगाम्भीर्य्यहृदयोपिसुचरितातिशयसुव्यक्तपरमकल्याणस्व भावः खिलीभूत १८ कृतयुगनृपतिपथविशोधनाधिगतोदप्रकीर्तिर्द्धर्मनुपरोघज्वलतरीकृतार्थमुखसम्पदुपसेवा १९ निरूढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्य कुशली सर्वानेवयु क्तकविनियुक्तकद्रा पतरूं बीजू १ निकशौकिकचौरोद्धरणिकचाटभटकुमरामात्यादीनन्यांश्च यथासम्बद्धयमानकान्स माज्ञाप२ यत्यस्तु वरसंविदितं यथा मया मातापित्रो. पुण्याप्यायनाय बलवानकवाट पद्रस्वतलनिविष्टहरिनाथ ३ कारितमहादेवपादानं पूजास्नपनगन्धधूपपुष्पमाल्यदीपतैलाद्यव्यवच्छित्तये चाद्य गी तनृत्याधु ४ पयोगाय देवकुलस्य च खण्डस्फुटितप्रतिसस्करयपादमूलपजीवननिमित्तय वटपद्र स्वतल एवोत्त ५ रसीम्नि वाणिजकघोषसस्कवाप्या अपरतःतथा बलभटसत्कलवाप्या दक्षिणतः तथा चन्द्रभटसत्कवाप्या ६ पूर्वतः वटपद्रादेवोत्तरतः पंचविशत्पादावर्तपरिसरा यमलवापी तथापरसीनि भद्राणक ७ ग्रामपथाद्दक्षिणतः वीतखट्टायापरतः दिनानाकग्रामप्रथदुत्तरतः बरटकमर्यादपूर्वतः ८ पादावर्तशतं साई तथा दक्षिणसीम्नि आदित्यदेवपादीयवाप्या पूर्वतः काकिन्नि मूवकसत्कक्षेत्रादु ९ तरतः ब्रमिलनकग्रामपथदक्षिणतः पुष्मिलानकग्राभसीन्नि अपरतः एवमेतत्सह वप्या पादा ५. १५ पाया सनाथ; रांस; गुरुम. पं. १६ पाये। भारस्सर्व; परापर. पं. १७ वांया तोषः. पं. १८ पांया चानुपरोधोज्ज्वलतरी. ५. १८ बांया नेवायुक्तक. ५. १ पाया कुमार; ५. २ वाया माता. पं. पाय। पादानां; वाद्यगीत. पं. ४ वांया संस्काराय, निमित्ताय. ५.५ पाया घोष सत्क चन्द्रभटसत्कवाप्याः. पं .पाया पथादुत्तरत; दापूर्वत. पं. ८ वाप्याः; आय काकिम्बिमूचक पं. वांया पथाद्दक्षि; वाप्या. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy