________________
गुवरातना ऐतिहासिक लेख १४ परीपूरणाकुशलो लोकसंतापहारी च वज्रघर इव पटुतराधिषणो बहुद्रेकच महारा
जाधिराजप१५ रमेश्वरपरमभट्टारकः श्रीधरसेनदव कुशली सर्वानेव राष्ट्रपतिविषयपतिग्रामकू
टायुक्तका१६ नियुक्तकाधिकमहात्तारादित्समाज्ञापयति अस्तु वो विदितं यथा मय मा१७ तापित्रोरात्मनश्चैवामुष्मिकपुण्यायशोभिवृद्धाये दशपुरविनिर्गत
पतरूं बीजूं १ तचातुर्विद्यसामान्यकौसिकस्यगोत्रच्छंदोगासब्रह्मचारिभाट्टा इसरस्तस्यसुत२ भादृगोमिंद बलिचरुवैस्वदेवामिहोत्रपञ्चमहायज्ञार्थ कंतारग्रामशोडशतं वि३ पयंतःपातिनंदीअरकग्रामो तस्य च घटानानि पुर्वतः गिरिविलिग्रामः दक्षिणतः म४ दाविनदि पश्चिमतः समुंद्रो उतरतः देयथलिग्रामः एवमयं स्वचतुराषटनवि
शुद्धो ग्रामः सोनंग सप५ रिकर सधान्यहिरन्यादेय सोत्पद्यमानवेष्टिक समस्तराजीकयनमप्रवेस्यमाचद्रार्का
र्णवक्षितिसरी६ पतसमानकालिना पुत्रपौत्रांन्वयक्रमोपभोग्य पुर्वप्रतदवब्रह्मदायवर्जमभ्यंतर
शिध्य शकनृप७ कालातीतसंवच्छरशतचतुष्टये वैशाख्यं पौर्णमशि उदकातिस्वग्नेंणप्रतिपादितं
यतोस्योचि ८ तया ब्रह्मदायस्थित्या कृषतः कर्षयतो भुंजतो भोजयतः प्रतिदिशतो वा न व्या.
सेधः प्रवर्ति९ तव्यश्च तथागामिभिरापि नृपतिभिरास्मद्वंस्यैन्यौर्वा सामान्य भुमिदानफलमवे.
त्य बिन्दूलो१० लान्यनित्यैन्यैश्वर्याणि तृणालमाजलबिन्दुचण्चलण्चजिवितमकलय्यस्वदायोनिर्वि
सेषोयम११ स्मद्वायोनुमन्तव्य पलयितव्यश्च तथा चोक्तं बहुभिर्वसुधा भुक्तराजभिः साग
रादिभिः जस्य जस्य य
पं. १४ पांया परिपूरण; बहुद्रुकच. ५.१५ वांया देवः; युक्तक; ५.१५ वाया महत्तरादीन्स; मया पं. १७ वांया पुण्ययशोभिवृद्धये ५१ वांया तचातुर्विद्य; कौशिकसगोच्छंदोग;-भट्ट. ५. २ वांया भगोविन्दाय; वैश्वदेवा; पत्र. पं.. वांया षयान्त; चाघाटनानि; पूर्वतः ५ ४ वांया दावी नदी; समुद्र उत्तर; राषाटन; सोनंगः-५.५ पाया करः; ज्यादयः, विष्टिकः; राजकीयानामप्रवेश्यआ; सरि- पं. पाया समानकालीन; पौत्रा. न्वय; भोग्यः पूर्वप्रत्त; माभ्यंतरसिद्धथा. ५.७ पाया वैशाख्यां पौर्णमास्यां; सर्गेण प्रतिपादित. ५.८ पाया तव्यः तथा; रापि; रस्मद्वंश्यैर; सामान्यभूमि बिन्दु. ५. 10 वांया नित्यान्यै; तृणाग्रलग्न, चञ्चलमा माकळय्य; स्वदायनिर्षिशेषो. पं. ११ पांय। स्मदा; मन्तव्यः पा: भुक्ता; राजभिः स; यस्य यस्य.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com