SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर १ (समदपरगजघटास्फोटनप्रकाशित) स त्वनिकषः तत्प्रभावप्रणतारातिचू (डा रत्नप्रभा संसक्तपादनखरश्मि )२ ( संहतिःस ) कल स्मृतिप्रणीतमार्गसम्यक्परिपालन ( प्रजा रञ्जनादन्वर्थराज__ शब्दोरूप )३ ( कान्तिस्थैर्यगाम्भीर्य ) बुद्धिसंपद्भिः स्मरशशाङ्कादिराजोदधित्रिदशगुरुधने शान( तिशयानः शरणा-) ४ (गता ) भयप्रदानपरतया त्रिणवदपास्ताशेषस्वकार्य्यफल: प्रार्थनाधिकार्थप्रदा नान (न्दितविद्व)५ त्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः६ (श्री महा )राजगुहसेनः कुशली सर्वानेवायुक्तकविनियुक्तकद्राङ्गिकमहत्तरचाटभ ध्रुवाधिकरणिकदाण्ड७ भोगि( क् ) चोरोद्धरणिकराजस्थानीयकुमारामात्यादीनन्यांश्चयथासंबद्धयमानकान् समाज्ञापयत्यस्तु वस्संविदितं८ वलभीतलसन्निविष्टदुड्डापादकारितदुड्डामहाविहारे नानादिगभ्यागताष्टादशनिका याभ्यन्तरशाक्याऱ्यांभिक्षुसं. ९ घाय ग्रासाच्छादनशय्यासनग्लानप्रत्ययभैषज्याधुपयोगार्थमानुमंजीप्रावेश्यपिप्पल रंखरीमावेश्यशमीपद्रवाटक( म् )१० तथा मण्डलीदेंगे सङ्गमानकं देटकहारे नद्दीयं । तथा चोस्सरी । एवमेतद् ग्रामचतुष्टयं सोदृङ्गं सोपरिकरं सवातभूत११ द्यान्यहिरण्यादेयं सोत्पद्यमानविष्टिकं सर्वराजकीयाहस्तप्रक्षेपणीयं भूमिच्छिद्रन्या येन मया मातापित्रोरात्मनश्चै( हि )१२ कामुष्मिकयथाभिलषितफलावाप्तये उदकसर्गेणातिसृष्टं यतो स्योचितया शाक्या. यंभिक्षुसंघस्थिर( य* )भुंजतः कृषतः क( र्षय )१३ तो वा न कैश्चित्प्रतिषेधे वर्तितव्यमागामिभद्रनृपतिभिश्चास्मद्वंशजैरनित्यान्यैश्वर्या__ण्यस्थिरं मानुष्यं सामान्यं च भूमिदा( न )१४ फलमवगच्छद्भिरयमस्मद्दायोनुमन्तव्यः परिपालयितव्यश्च यश्चैनमाच्छिद्यादाच्छि द्यमानं वानुमोदेत स पंचा(प)( कर्मफल )संयुक्तस्स्यात् त्रय्यांच वर्तमानः पंचभिर्महापातकैस्सोपपातकैस्संयु क्तस्यादपिच ॥ यानीह दारिद्रभया(न्न )१६ रेन्द्रैर्द्धनानि धर्मायतनीकृतानि । निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ बहुभिर्वसुधा( भुक्ता राजभि ). १७ [स्स]गरादिभिः । यस्य यस्य यदा भूमिः तस्य तस्य तदा फलमिति ।। स्वमुखाज्ञा ।। वहस्तो मम महाराजश्री( गुहसेन )१८ [ स्य ]लिखितं संधिविग्रहाधिरणाधिकृतस्कन्दभटेन । सं. २४६ माघ व १वांया त्रिणवद २५ तृणवद २ पांय। एवमेत Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy