SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन १ लानुं पहेलुं पतरूं अक्षरान्तर १ ... ... ... ... ... ... ... ... ... ... ... ... त्नमण्डलाभोगसंसक्तस२ [प्रहारशतलब्धप्रतापः प्रतापो]पनतदानमानार्जवोपार्जितानुरागोनुरक्तमौ३ [लभृतश्रेणीबलावाप्तरा]ज्यश्रीः परममाहेश्वरः श्रीसेनापतिभटार्कस्त४ [स्य सुतस्तत्पादोरजोरुण[व*]नतपवित्रीकृतशिराः शिरोवनतशत्रुचूडामणि [प्रभाविच्छु- ५ [रि ] तपाद [ न ] खपशिदीधितिर्दीनानाथजोपजीव्यमानविभवः परममा६ [हेश्वरः सेनापतिधरसेनस्तस्यानुजस्तत्पादाभिप्रंशस्तविमलमौलि[ मणि-] ७ [ मन्वादि ] प्रणीतविधिविधानधर्मा धर्मराज इव विहितविनयव्यवस्थाप [द्धतिरखिल-] ८ भुवनमण्डलाभोगै[ क*] स्वामिना परमस्वामिना स्वयमुपहितराज्याभिषेकमहावि९ श्रा[ण ]नावपूतराजश्रीः' परममाहश्वरो' महाराजद्रोणसिंह [ :* ] सिङ्हई [व तस्यानु] १० जस्स्वभुजबलेनपरगजघटानीकानामेकविजयी शरणै[षिणां शरणमव.] ११ [ बोद्धा शास्त्रार्थतत्त्वा ]नां कल्पतरुरिव सुहृत्प्रणयिनां यथाभि [ लषित __ कामफलोपभो-] १२ [गदः परमभागवतः परमभट्टारकपादानुद्वयातो म[ हाराजश्रीधुवसेनः ] १३ "[कुशली सर्वानेव स्वानायुक्तक[ द्राशिकमहत्तरचाटभट] १ मील पतरानी भादीनानाथ ५७ कृपण श६ नयी. २ तेभन पादाभि पछी प्रणाम ह નથી. શબ્દ સં. ૨૦૭ નાં તામ્રપત્રોને મળતા છે, તેથી શરૂવાતના વર્ષનું આ દાન હશે. વાંચ રાન્ય ४ भबन भाग ५९५ सं. २०७ नां ताम्रपत्रात भात।. ५ पाया सिंह. ६ मीभां स्वभुजबलपराक्रमेण शहा छ. ७ सिमाना शम्। सगे भूया छे. २६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy