________________
१
२
३ [ राज्यश्रीः परममाहेश्वरः सेनापति श्रीभटक्कस्तस्य सुतस्त]त्पादर [जोरुणावनतप]वित्री
४ [कृतशिराः शिरोवनतशत्रु चूडामणिप्रभाविच्छुरितपादनखप]ङ्क्तिदीधितिर्द्दनानाथजनोपजी
...
१३
५ [व्यमानविभवः परममाहेश्वरस्सेनापतिधरसेनः तस्यानुजस्तत्पादा ]भिप्रणामप्रशस्तविम
६ [ लमौलिमणिर्म्मन्वादिप्रणीत विधिविधानधर्म्मा धर्मराज इव विहित ]विनय - व्यवस्थापद्धतिरखि
७ [लभुवनमण्डलाभोगस्वामिना परमस्वामिना स्वयमुपहित ] राज्यभिषेको महाविश्राण८ [नावपूत राज्यश्रीः परममाहेश्वरो महाराजश्री द्रोणसिंह सिंह इव तस्यानुजःस्त्र] भुजबले
९
[न परगजघटानी कानामेकविजयी शरणैषिणां शरणमवबोद्धा शास्त्रा ]थतत्त्वानां कल्पतरुखि
परमभागवतः पर ] मभट्टार
१० [ सुहृत्प्रणयिनां कपादानुध्यातो
११ [ महाराज ध्रुवसेनः कुशली सर्व्वानेव स्वानायुक्तकविनियुक्तक ] महतरचाटभटदाण्डपाशि
१२ [कध्रुवाधिकरणिकादीनन्यांश्च यथासंबध्यमानकाननुदर्शय ] त्यस्तु वस्संविदितं
यथा मया
ध्रुवसेन १ लानुं पहेलं पतसं
अक्षरान्तर
3
Shree Sudharmaswami Gyanbhandar-Umara, Surat
यथाभिलषितफलोपभोगदः
४९
૧ કૈાંસની અંદર શબ્દો અટકળે ગણીને મૂકયા છે ? મ્હારી ગણત્રી સાચી ઢાય તેા મહાસામન્ત માટે મામાં જગ્યા નથી ? છેલ્લી.પંક્તિના અક્ષર ધસાઈ ગયા છે.
www.umaragyanbhandar.com