SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १ २ ३ [ राज्यश्रीः परममाहेश्वरः सेनापति श्रीभटक्कस्तस्य सुतस्त]त्पादर [जोरुणावनतप]वित्री ४ [कृतशिराः शिरोवनतशत्रु चूडामणिप्रभाविच्छुरितपादनखप]ङ्क्तिदीधितिर्द्दनानाथजनोपजी ... १३ ५ [व्यमानविभवः परममाहेश्वरस्सेनापतिधरसेनः तस्यानुजस्तत्पादा ]भिप्रणामप्रशस्तविम ६ [ लमौलिमणिर्म्मन्वादिप्रणीत विधिविधानधर्म्मा धर्मराज इव विहित ]विनय - व्यवस्थापद्धतिरखि ७ [लभुवनमण्डलाभोगस्वामिना परमस्वामिना स्वयमुपहित ] राज्यभिषेको महाविश्राण८ [नावपूत राज्यश्रीः परममाहेश्वरो महाराजश्री द्रोणसिंह सिंह इव तस्यानुजःस्त्र] भुजबले ९ [न परगजघटानी कानामेकविजयी शरणैषिणां शरणमवबोद्धा शास्त्रा ]थतत्त्वानां कल्पतरुखि परमभागवतः पर ] मभट्टार १० [ सुहृत्प्रणयिनां कपादानुध्यातो ११ [ महाराज ध्रुवसेनः कुशली सर्व्वानेव स्वानायुक्तकविनियुक्तक ] महतरचाटभटदाण्डपाशि १२ [कध्रुवाधिकरणिकादीनन्यांश्च यथासंबध्यमानकाननुदर्शय ] त्यस्तु वस्संविदितं यथा मया ध्रुवसेन १ लानुं पहेलं पतसं अक्षरान्तर 3 Shree Sudharmaswami Gyanbhandar-Umara, Surat यथाभिलषितफलोपभोगदः ४९ ૧ કૈાંસની અંદર શબ્દો અટકળે ગણીને મૂકયા છે ? મ્હારી ગણત્રી સાચી ઢાય તેા મહાસામન્ત માટે મામાં જગ્યા નથી ? છેલ્લી.પંક્તિના અક્ષર ધસાઈ ગયા છે. www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy