________________
१५१
[ लाट बासुदेवपुर ख
दुःखार्त श्शोक संतप्तः वीरसिंह भूभुजः तं स्वराज्य वहिस्कृत्य वार्य्यमानो (पि) मंत्रिणा १३ निधाय स्वपौत्रं स्वराज्ये कर्ण मूलस्य चात्मजं
विलपन्तीं प्रजां त्यक्त्वा वाणप्रस्थे जगामह १४ महिषी वकुलादेवी माधवी नाम्ना विश्रुता ॥ अजीजनत्पुत्रलोके रामार्जुन भीमोपम न् १५ संगतं विष्णु सायुज्यं पंचत्ये करणे विषि ।
क्रमेण चक्रुः वासन्ते शासनं बान्धवास्त्रयः १६ ज्येष्ठ सिद्धेश्वरो नाम विशालस्तु द्वितीयकः
जातवान्ते धवलस्तु वीरनामा परोऽपि यः १७ बासुदेव स्ततो राजा धार्मिको घबलात्मजः
ततो बभूवो नृपति भीमो भीम पराक्रमः ॥ १८ अम्बिका कुल सन्यो स्वेणु कुंज समन्विते ।
वासुदेवं पुरं भव्यं विष्णु विग्रह संयुतम् ॥१९ तत्पुत्रो बीरदेवस्तु रामनामा परोऽपेियः ॥
जातो हेमवती देव्यां चंन्द्र चौलुक्य वारिधेः २० शौर्ये राम समो वस्तु धर्मे धर्मसुतोऽपरः ॥
stararaan श्लोके चाश्रितेषु च शंकरः ॥२१ तन्महिषी सीतादेवी प्रेयसी पद संगता ॥
शची शिवा रमाभिश्च यालभत्समता भुवि ॥ २२ सीता प्रसूता रामाय सुतान् चत्वारि संख्यकान ॥
वासी देवोभवेषु ज्येष्ठ राम समो भुवि ॥ २३ सौमित्रेयोपमालोके महादेवः द्वितीयकः
भरतेव कृष्णस्तत्र कीर्तिदेवोऽपि तद्रतः ॥ २४ एभिः पुत्रै स्समावृत्तः प्रजाभि चाभि पूजितः ॥ आहतस्तु द्विजैः रामोऽलभनाक सुखं भुविः ॥ २५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com