________________
चौलुक्य चंद्रिका ]
१०८ ४। वनवासी प्रत्यागत स्व पुरोहित पुत्राय भारद्वाजस गोत्राय त्रिमवाय अध्वर्यु तैतरीय शाखाध्यायी सोमशर्मणे विजयपुर प्रान्त मण्डले प्राव विषयान्तपाति वामनबलग्राम तृण गोचर सवार्य पूर्व ब्राह्मण दाय वज्य जल पूर्वक स्मामः प्रदत्त सुविदित मस्तु समस्त राजपुरुषा पटकलादि कर्षकैश्च सर्वाय मभिरवि चेदेन दातव्यं ।
५। अस्य ग्रामस्य सीमानः पूर्वतः सूर्यकन्या नदि । दक्षिणतोऽपि साएव पश्चिमतः स्वार व बनं । उत्तरतः श्यामावली मद्वंशजरल्यैरपि केनचिदपि वाधान कर्तव्यं । बाधाकृत सात पंच महा पाताकानि भवन्ति पाने महात्पुण्यमपि भवति उकांच
६। सामान्योऽयं धर्म सेतु नृपाणां काले पालनियो भवद्भिः स्ववशंजो वा पर वंशजो वा रामावत् प्रर्थयते महीशा : यानीह दत्तानि पुरा नरन्द्र धमार्थ कामानि यशस्कराणि । निर्माल्यवन्ति प्रतिमान ताभ को नाम साधु पुनरा ददति
बहुभि वसुधा भुक्ता राजाभि सगरादिभि : यस्य यस्य यदा भूमिः तस्य तस्य तद फलं कायस्थ वालमान्वाय कृष्णदत्तस्य सुनुना। हरदतेन कृतं काव्यं लिखितमपि शासनम् । नव चत्वारिंश च्चाद्वे रुद्र संख्या शते गते । माघे कृष्णे च द्वादशां विक्रमार्क संवत्सरे।
अंकतोऽपि ११४९ विक्रमार्क संवत्सरे माघ कृष्ण १२ दूतकोऽत्र महा सन्धि विग्रहीक नरदेव सुनु हरदेव इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com