________________
[ लाट नवसारिका खण्ड श्री नामवर्धनका दान पत्र ।
प्रथम पत्रक। १ ॐ स्वस्त । जयत्यविष्कृतं विष्णोराहं क्षोभितार्णावं ।
दक्षिणोन्नत
२. दंशाग्र विश्रान्तं भुवनं वपुः। श्रीमतां सकल भुवन संस्तूयमान मा ३ नव्य सगोत्राणां हरिती पुत्राणां सप्त लोक मातृभिः सप्तमातृभि ४ रमिबपिता कार्तिकेय परिरक्षणाचाप्त कल्याण परंपराणां ५. भगवन्नारायणप्रसाद समासावित बराहलाञ्छनेक्षण ६ क्षणवशी कृता शेष महीभृतां चौलुक्यानां कुलमलंकरिष्णार ७ श्वमेधावभृत्थस्नानपवित्रीकृतगात्रस्य सत्याश्रय श्रीकीर्तिवर्मा ८ राजस्यात्मनोऽनेक नरपति शतमकुटतर कोठि धृष्ठ चरणारवि ९ न्दो मेरु मलय मन्दर समान धैर्योऽहरहराभि वर्द्धमान वर करि रथ १० तुरग पदाति बलो मनोजवैक कंन्ठ चित्राख्यः प्रवर तुरंग ११ मेण पार्जित स्वराज्यविजिन चेर चोल पण्डयः क्रमागत राज्यत्र १२. क श्रीमदुशेसपथाधि पति श्री हर्ष
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com