________________
२ ]
बुद्धवंसो
दससहस्सी - लोकधातुया सिनेरूपब्बतुत्तमे ।
थम्भे व दस्सेसि परिपाटिया चङ्कमे रतनामये ॥ १२ ॥
[ १
दससहस्सी अतिकम्म चङकमं मापयी जिनो । सब्बसवण्णया पस्से चकमे रतनामये ॥१३॥ तूला सधाटानुवग्गा सोवण्णफलकत्थता । वेदिका सब्बसोवण्णा-दु-भतो पस्से सुनिम्मिता ॥ १४ ॥ मणिमुत्तवालुका किण्णा निम्मिता रतनामया । ओभासेति दिसा सब्बा सतरंसी व उग्गतो ॥ १५ ॥ तस्मि चकमने धीरो द्वतिंसवरलक्खणो । विरोचमानो सम्बुद्धो चकमे चकमि जिनो ॥१६॥ दिब्बं मन्दारवं पुप्फं पदुमं पारिच्छत्तकं । चकमने ओकिरन्ति सब्बे देवा समागता ।।१७।। पस्सन्ति तं देवसङ्घा दससहस्सी पमोदिता । नमस्समाना निपतन्ति तुट्टहट्ठा पमोदिता ॥ १८ ॥ तावतिसा च यामा च तुसिता चापि देवता । निम्मानरतिनो देवा ये देवा वसवत्तिनो उदग्गचित्ता सुमना परसन्ति लोकनायकं ॥ १९॥ सदेवगन्धब्बमनुस्सरक्खसा नागा सुपण्णा अथ वापि किन्नरा । पसन्ति तं लोकहितानुकम्पकं नभे व अच्चुग्गतं चन्दमंडलं ||२०|| आभस्सरा सुभाकिण्हा वेहप्फला अकनिट्ठा च देवता । सुसुद्धसुक्कवत्थवसना तिट्ठन्ति पञ्जलीकता ॥२१॥
मुञ्चन्ति पुप्फं पन पञ्चवणिकं मन्दावरं चन्दनचुण्णमिस्सितं । भमन्ति चेलानि च अम्वरे तदा अहो जिनो लोकहितानुकम्पको ! ॥२२॥ तुवं सत्या च केतू च धजो यूपो च पाणिनं । परायनो पतिट्ठो च द्विपो च द्विपदुत्तमो ॥२३॥ दससहस्सी - लोकधातुया देवतायो महिद्धिका । परिवारेत्वा नमस्सन्ति तुट्ठहट्ठा पमोदिता ॥ २४ ॥ देवता देवकञ्ञा च पसन्ना तुट्ठमानसा । पञ्चवणिकपुप्फेहि पूजयन्ति नरासभं ॥ २५॥ पस्सन्ति तं देवसघा पसन्ना तुटुमानसा । पञ्चवणिणकपुप्फेहि पूजयन्ति नरासभं ॥२६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com