________________
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
बुद्धवंसो
१. रतन चकमन कपड
ब्रह्मा च लोकाधिपति सहम्पति कतञ्जलि अनधिवरं अयाचथसन्तीध सत्ता अप्परजक्खजातिका देसेहि धम्मं अनुकम्पी मं पजं ॥१॥ सम्पन्नविज्जाचरणस्स तादिनो जुतीन्धरस्स' अन्तिमदेहधारिनो तथागतस्स' अप्पटिपुग्गलस्स उपज्जि कारुञ्जता सब्बसत्ते ॥२॥ न भो ते जानन्ति सदेवमानुसा बुद्धो अयं कीदिसको नरुत्तमो इद्धिबलं पञ्ञाबलञ्च च कीदिसं बुद्धबलं लोकहितस्स कीदिसं ॥ ३॥ न भो ते जानन्ति सदेवमानुसा बुद्धो अयं एदिसको नरुत्तमो इद्धिबलं पञ्ञावलञ्ञ च एदिसं बुद्धबलं लोकहितस्स एदिसं ॥४॥ हन्दाहं दस्सयिस्सामि बुद्धबलं अनुत्तरं ।
चमं मापयिस्सामि नभे रतनमण्डितं ॥५॥
भुम्मा महाराजिका तावतिसा यामा च देवा तुसिता च निम्मिता । परनिम्मिता चे पि च ब्रह्मकायिका आनन्दिता विपुलं अकंसु घोसं ॥ ६ ॥ ओभासिता च पठवी सदेवका पुथू च लोकन्तरिका असम्वुता । तमो च तिब्बो विहतो तदा अहु दिस्वान अच्छेरकं पाटिहारं ॥७॥ सदेवगन्धब्बमनुस्सरक्खसे आभा उलारा विपुला अजायथ । इमस्मि लोके परस्मि चोभयस्मि अधो च उद्धं तिरिया च वित्थतं ॥८॥ सत्तुत्तमो अनधिवरो विनायको सत्था अहु देवमनुस्सपूजितो । महानुभावो सतपुलक्खणो दस्सेसि अच्छेरकं पाटिहीरं ॥ ९॥ सो याचितो देववरेन चक्खुमा अत्यं समेक्खित्वा तदा नरुत्तमो । चङकमं तत्थ मापयि लोकनायिको सुनिट्ठितं सब्बरतननिम्मितं ॥ १०॥ इद्धी च आदेसनानुसासनी तिपाटिहीरे भगवा वसी अहु । चकमनं मापयी लोकनायको सुनिट्ठित्तं सब्बरतननिम्मितं ॥ ११॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com