________________
१९।१८ ]
फुस्सो तिस्सो जिनवरो बुद्धो नन्दारामम्हि निब्बुतो तत्थेव तस्स जिनथूपो तीणियोजनमुस्सितो ति ॥२८॥
रिस्सस्स भगवतो बंसो सत्तरसमो॥१७॥
१६-फुस्सो (१८) तत्थेव मण्डकथम्हि आहु सत्था अनुत्तरो अनुपमो असमसमो फुस्सो लोकग्गनायको ॥१॥ सो पि सब्बं तमं हत्वा विजटेत्वा महाजट सदेवकं तप्पयन्तो अभिवस्सि अमतम्वुया ॥२॥ धम्मचक्कप्पवत्तेन्ते फुस्से नक्खत्तमङगले कोटिसतसहस्सानं पठमाभि समयो अहु ॥३॥ नवुति सत सहस्सानं दुतियाभिसमयो अहु असीतिसतसहस्सानं तितियाभिसमयो अहु ॥४॥ सन्निपाता तयो आसु फुस्सस्सपि महेसिनो खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥५॥ सट्ठिसतसहस्सानं पठमो आसि समागमो पञ्जाससतसहस्सानं दुतियो आसि समागमो ॥६॥ चत्तरिसं सतसहस्सानं तितियो आसि समागमो अनुपादा विमुत्तानं वोच्छिन्नं पटिसन्धिनं ॥७॥ अहं तेन समयेन विजितवी नाम खत्तियो छड्डुयित्वान महारज्जं पब्बजिं तस्स संतिके ॥८॥ सो पि मं बुद्धो व्याकासि फुस्सो लोकग्गनायको इतो द्वे नवुते कप्पे अयं बुद्धो भविस्सति ॥९॥ पघानं पदहित्वान. . . . . . . . . . (४।१३) . . . . . पे. . . . हेस्साम सम्मुखा इमं ॥१०॥ तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवतं अधिट्ठासिं दसमपारमिपूरिया ॥११॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com