________________
बुद्धवंसो
चतुवण्णपरिवृतं तिस्सं लोकग्गनायकं
तं अहं पुप्फं गहेत्वान मत्थके धारयि जिनं ॥ १२ ॥ सो पि मं बुद्धो व्याकासि जनमज्झे निसीदिय द्वे नवते इतो कप्पे अयं बुद्धो भविस्सति ॥ १३॥ पधानं पदहित्वान पे..... (४।१३)
पे.
५४ ]
हेस्साम सम्मुखा इमं ॥ १४ ॥
।। १५ ।।
तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवत अधिट्टासि दसपारमिपूरिया खेमकं नाम नगरं जनसन्धो नाम खत्तियो पदुमा नाम जनिका तिस्सस्स च महेसिनो ॥ १६ ॥ सत्तवस्ससहस्सानि अगारं अज्झ सोषवसि गुहासेल - नारी - निसभा तयो पासादमुत्तमा ।।१७।। समतिससहस्सानि नारियो समलङ्कता सुभद्दा नाम सा नारी आनन्दो नाम अजो ॥१८॥ निमित्ते चतुरो दिस्वा अस्सयानेन निक्खमि अनूनकं अट्ठमासं पधानं पदहि जिनो ॥ १९ ॥ ब्रह्मना याचितो सन्तो तिस्सो लोकग्गनायको वत्ति चक्कं महावीरो यसवतियं उत्तमे ||२०|| ब्रह्मदेवो उदयो च अहेसुं अग्गसावका समङगो नामुपट्टाको तिस्सस्स च महेसिनो ॥२१॥ फुस्सा चैव सुदत्ता च अहेसुं अग्गसावका वोधि तस्स भगवतो असनो ति पबुन्चति ॥ २२ ॥ सम्वलो च सिरि चेव अहेसुं अग्गुपट्टका किस्सागोतमी उपसेना अहेसुं अग्गुपट्टिका ॥२३॥ सो पि बुद्धो सट्टरतनो आहु उच्चतरेन जिनो अनुपमो असदिसो हिमवाविया दिस्सति ॥ २४ ॥ तस्सापि अतुलतेजस्स आयु आसि अनुत्तरो वस्स सतसहस्सानि लोके अट्ठासि चक्खुमा ॥ २५ ॥ उत्तमं पवरं से अनुभोत्वा महायसं जलित्वा अग्गिखन्दो व निब्बुतो सो ससावको ॥ २६ ॥ वलाहको व अनिलेन सुटियेन विय उसवो अन्धकारो व दीपेन निब्बुतो सो ससावको ॥२७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १८/१७
www.umaragyanbhandar.com