________________
५२ ]
बुद्धवंसो
अहं तेन समयेन मङगलो नाम तापसो उग्गतेजो दुप्पसहो अभिनवलसमाहितो ॥८॥ जम्बुतो फलं आहत्वा सिद्धत्यस्सो अदासहं पटिग्गहेत्वा सम्बुद्धो इदं वचनं अब्रवी ॥ ९ ॥ पस्सत्थ इमं तापसं जटिलं उग्गतापनं चतुनवुते इतो कप्पे एवं बुद्धो भविस्सति ॥१०॥ पधानं पदहित्वान.. पे. . (४११३) पे.... हेस्साम सम्मुखा इमं ॥ ११ ॥ तस्सा पि वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरि वतं अधिट्टासि दसपारमिपूरिया ॥ १२ ॥ वेभारं नाम नगरं उदेनो नाम खत्तियो सुफस्सा नाम जनिका सिद्धत्थस्स महेसिनो ॥१३॥ दसवस्ससहस्सानि अगारं अज्झसो वसि कोकासुप्पल - कोकनदा तयो पासादमुत्तमा ॥ १४॥ तिस्सोळस्स सहस्सानि नारियो समलङकता सुमना नाम सा नारी अनुपमो नाम अत्रजो ॥ १५ ॥ निमित्ते चतुरो दिस्वा सविकायानेन निक्खमि अनूनदसमासानि पद्धानं पदहि जिनो ॥१६॥ ब्रह्मना याचितो संतो सिद्धत्थो लोकनायको वत्ति चक्कं महावीरो मिगदाये नरुत्तमो ॥१७॥ सम्फलो च सुमित्तो च अहेसुं अग्गसावका रेवतो नाम उपट्टाको सिद्धत्थस्स महेसिनो ॥ १८ ॥ सीवला च सुरामा च अहेसुं अग्गसाविका बोधि तस्स भगवतो कणिकारोति वुच्चति ॥ १९ ॥ सुप्पियो च समुद्दो च अहेसुं अग्गुपट्टका रम्मा चेव सुरम्मा च अहेसु अग्गुपट्टि का ॥२०॥ सो बुद्धो सद्विरतनं अहोसि नभमुग्गतो कञ्चनग्धिकसकासो दसहस्सिविरोचति ॥ २१ ॥ सो पि बुद्धो असमसमो अतुलो अप्पटिपुग्गलो वस्ससतसहस्सानि लोके अट्ठासि चक्खुमा ॥ २२ ॥ विमलं पभं दस्सयित्वा पुप्फापेत्वाना सावके विलासेत्वा च समापत्तिया निव्वुतो सो ससावको ||२३||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १७।१६
www.umaragyanbhandar.com