________________
१७।१६ ]
सिद्धत्थो
सो पि बुद्धो असमसमो असीतिहत्थमुग्गतो अति रोचति तेजेन दस सहस्सम्हि धातुया ॥ २१ ॥ सुफुल्लो सालराजा व विज्जु व गगने यथा मज्झन्तिके व सुरियो एवं सो उपसोभित्थ ||२२|| तस्सापि अतुलतेजस्स समकं आसि जीवितं वस्ससतसहस्सानि लोके अट्ठासि चक्कुमा ॥२३॥ ओभासं दस्सयित्वान विमलं कत्वान सासनं विरोचयि चन्दो व गगने निव्वुतो सो ससावको ॥ २४ ॥ धम्मदस्सी महावीरो केसारामम्हि निव्वुतो तत्थेव सो थूपवरो तियोजनमुग्गतोति ॥ २५ ॥
धम्मदस्सिस्स भगवतो वंसो पश्नरसमो ॥ १५ ॥
१७– - सिद्धत्यो ( १६ )
धम्मदस्सिस्स अपरेन सिद्धत्थो नाम नायको नीहारित्वा तमं सव्वं सुरियो अब्भुग्गतो यथा ॥ १ ॥ सो पिपत्वान सम्बोधि सन्तारेन्तो सदेवकं अभिवस्ति धम्ममेघेन निब्बापेन्तो सदेवकं ॥२॥ तस्स पि अतुलतेजस्स अहेसुं अभिसमया तयो कोटिसतसहस्सानं पठमाभिसमयो अहु ॥३॥ पुनापरं भीमरट्ठे यदि आहनि दुद्रभि तदा नवुतिकोटीनं दुतियाभिसमयो अहु ||४|| यदा बुद्धो धम्मं देसेसि वेभारे सो पुरुत्तमे तादा नवुतिकोटीनं ततियाभिसमयो अहु ॥५॥ सन्निपाता तो आसुं तस्मिपि द्विपदुत्तमे वीणासवानं विमलानं सन्तचित्तानं तादिनं ॥६॥ कोटिसतानं नवुतीनं असीतिया च कोटीनं एते आसुं तयो ठाना विमलानं समागमे ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ५१
www.umaragyanbhandar.com