________________
सुजातो
नवुतिवस्ससहस्सानि आयु विज्जति
तावदे
तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥२८॥ तेविज्जाछळभिहि बलप्पत्तहि तादिहि समाकुलं इदं आसि अरहन्तेहि तादिहि ॥ २९॥ तेपि सब्बे अमितयसा विप्पमुत्ता निरूपधी आणालोकं दस्सयित्वा निब्बुता ते महायसा ॥३०॥ सुमेधो जिनवरो बुद्धो मेधारामम्हि निब्बुतो धातुवित्थारिकं आसि तेसु तेसु पदेसतो ति ॥३१॥
सुमेधस्स भगवतो वंसो एकावसो ॥ ११ ॥
१३।१२]
१३ – सुजातो ( १२ )
-
तत्थेव मण्डकप्पम्हि सुजातो नाम नायको सीहहनु – उसभक्खन्धो अप्पमेयो दुरासदो ॥ १ ॥ चन्दो व विमलो सुद्धो सतरंसि व तापवा एवं सोभति सम्बुद्धो जलन्तो सिरिया पभा ॥२॥ पपुणित्वान सम्बुद्धो केवलं बोधि उत्तमं सुमङगलम्हि नगरे धम्मचक्कं पवत्तयि ॥३॥ देसेन्ते पवरं धम्मं सुजाते लोकनायके असीतिकोटी अभिसमिसु पठमे धम्मदेसने ॥४॥ यदा सुजातो अमितयसो देव वस्सं उपागमि सत्ततिससहस्सानं दुतियाभिसमयो अहु ॥५॥ यदा सुजातो असमसमो उपगच्छि पितु सन्तिकं
सतसहस्सा ततियाभिसमयो अहु ॥६॥ सन्निपाता तयो आसुं सुजातस्स महेसिनो वीणासवानं विमलानं सन्तचित्तं तादिनं ॥७॥ अभिञ्जाबलप्पत्तानं अप्पत्तानं भवाभवे सट्ठिसतसहस्सानं पठमं सन्निपतिसु ते ॥८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ४३
www.umaragyanbhandar.com