________________
बुद्धवंसो
केवलं सब्बं दत्वान ससंघं लोकनायकं
(४४१३)
सरणं तस्सुपगच्छं पब्बज्जन चभिरोचयि ॥ १२ ॥ | सो पि मं बुद्धो व्याकासि करोन्तो अनुमोदनं तिंसकप्पसहसम्हि अयं बुद्धो भविस्सति ॥ १३॥ पधानं पदहित्वान. पे. पे. हस्साम सम्मुखा इमं ॥ १४ ॥ तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवत अधिट्टासि दसपारमिपूरिया ॥ १५॥ सुत्तन्तं विनयं चापि नवगं सत्थुसासनं सब्बं परियापुणित्वान सोभयि जिनसासनं ॥ १६ ॥ तत्थप्पमत्तो विहरन्तो निसज्जट्टानचङकमे अभिज्ञासु पारमिं गत्वा ब्रह्मलोकं अगच्छहं ॥ १७॥ सुदस्सनं नाम नगरं सुदत्तो नाम खत्तियो
सुदत्ता नाम जनिका सुमेधस्स महेसिनो ॥१८॥ नववस्ससहस्सानि अगारं अज्झसो वसि सुचन्द कञ्चन - सिरिवड्ढा तयो पासादमुत्तमा ॥ १९ ॥ तिसोळससहस्सानि नारियो समलङ्कता सुमना नाम सा नारी सुमित्तो नाम अत्रजो ॥२०॥ निमित्ते चतुरो दिस्वा हत्थि - यानेन निक्खमि अनूनकं अड्ढमासं पधानं पदहि जिनो ॥२१॥ ब्रह्मना याचितो संतो सुमेधो लोकनायको वत्ति चक्कं महावीरो सुदस्सनुय्यानमुत्तमे ॥२२॥ सरणो सब्बकामो च अहेसुं अग्गसावका सागरो नामुपट्टाको सुमेधस्स महेसिनो ॥२३॥ रामा चैव सुरामा च अहेसुं अग्गसाविका बोधि तस्स भगवतो महानिम्बो ति वुच्चति ॥ २४ ॥
४२ ]
उरुवेळो च यसवो च अहेसुं अग्गुपट्टका यसोधरा सिरिमा च अहेसुं अग्गुपट्टिका ॥२५॥ अट्ठासीतिरतनानि अच्चुग्गतो महामुनि
अभासेति दिसा सब्बा चन्दो तारगणे यथा ॥ २६ ॥ चक्कवत्तिमणि नाम यथा तपति योजन तत्थेव तस्स रतनं समन्ता फरति योजनं ||२७||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १२।११
www.umaragyanbhandar.com