________________
६५ ]
रेवतो
तस्स गिलानपुच्छाय ये तदा उपगता मुनि कोटिसतसहस्सा अरहन्तो ततियो आसि समागमो ॥ ९ ॥ अहं तेन समयेन अतिदेवो नाम ब्राह्मनो उपगन्त्वा रेवतं बुद्धं सरणं तस्स गच्छहं ॥१०॥ तस्स सील समाधीज्ञ च पञ्ञागुणवरूत्तमं । थोमयित्वा यथा थोमं उत्तरीयं अदासहं ॥ ११ ॥ सो पि मं बुद्धो व्याकासि रेवतो लोकनायको । अपरिमेय्ये इतो कप्पे अयं बुद्धो भविस्सति ॥ १२ ॥ पधानं पदहित्वान कत्वा दुक्करकारियं । अनागतम्हि अद्धाने हेस्साम सम्मुखा इमं ॥१३॥ तस्सापि वचनं सुत्वा भीय्यो चितं पसादयि । उत्तरिवत अधिट्ठासि दसपारमिपूरिया ॥ १४॥ ॥ तदा पि तं बुद्धधम्मं सरित्वा अनुब्रूहथिं । आहरिस्सामि तं धम्मं यं मय्हं अभिपत्थितं ॥ १५ ॥ नगरं सुधञ्ञकं नाम विपुलो नाम खत्तिया । विपुला नाम जनिका रेवतस्स महेसिनो ॥ १६ ॥ छब्बस्ससतसहस्सानि अगारं अज्झसो वसि । सुदस्सनो नाम देवी वरुणो नाम अत्रजो ॥ पुञ्ञकम्माभिनिब्बत्ता तयो पासादमुत्तमा ॥ १७॥ तेतिस - सहस्सानि नारियो समलङ्कता । सुदस्सना नाम देवी वरुणे नाम अत्रचो ॥१८॥ निमित्ते चतुरो दिस्वा रथयानेन निक्खमि । अनूनसत्तमासानि पधानं पदहि जिनो ॥१९॥ . ब्रह्मना याचितो सन्तो रेवतो लोकनायको । वत्ति चक्कं महावीरो वरुणारामे सिरिघणे ॥२०॥ वरुणो ब्रह्मदेवो च अहेसुं अग्गसावका । सम्भवो नामुपट्ठाको रेवतस्स महेसिनो ॥२१॥ भद्दा चेव सुभद्दा च अहेसुं अग्गसाविका । सो पि बुद्धो असमसमो नागमूले अवुज्झथा ॥३२॥ पदुमो कुज्जरो चेव असुं अग्गुपटुका । सिरिमा चेव यसवती अहेसुं अग्गुपट्टिका ॥२३॥
३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २९
www.umaragyanbhandar.com