________________
२८ ]
बुद्धवंसो
[ ६५
तारणीय तारयित्वा बोधनीये च बोधयि परिनिब्बायि सम्बुद्धो उलुराजा व अट्ठमि ॥३१॥ ते च खीणासवा भिक्खू सो च बुद्धो असदिसो अतुलं पभं दस्सयित्वा निब्बुता ते महायसा ॥३२॥ ताच आणं अतुलियं तानि चतुलियानि रतनानि सव्वं समन्तरहितं ननु रित्ता सब्बसखारा ॥३३॥ सुमनो यसधरो बुद्धो अङगारामंहि निव्वुतो तत्थेव तस्स जिनथूपो चतुयोजनं उग्गतोति ॥३४॥
सुमनस्स भगवतो वंसो चतुत्थो ॥४॥
६-रेवतो (५)
सुमनस्स अपरेन रेवतो नाम नायको अनुपमो असदिसो अतुलो उत्तमो जिनो ॥१॥ सो पि धम्म पकासेसि ब्रह्मना अभियाचितो खन्धधातुववत्थानं अप्पवत्तं भवाभवे ॥२॥ तस्साभिसमये तीणि अहेसं धम्मदेसने गणनाय न वत्तब्बो पठमाभिसमयो अह ॥३॥ यदा अरिन्दमं राजं विनेसि रेवतो मुनि तदा कोटिसतस्सहस्सानं दुतियाभिसमयो अहु ॥४॥ सत्ताहं पटिसल्लाना उट्र हित्वा नरासभो कोटिसतं नरमरुन विनेसि उत्तमे फले ॥५॥ सन्निपाता तयो आसू रेवतस्स महेसिनो खीणासवानं विमलानं सुविमुत्तानं तादिनं ॥६॥ अतिक्कन्ता गणनपथा पठमा ये समागता कोटि सतसहस्सानं दुतियो आसि समागमो ॥७॥ यो सो पञ्जाय असमो तस्स चक्कानुवत्तको सो तदा व्याधितो आसि पत्तो जीवितसंसयं ॥८॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com