________________
[ २५
४॥३]
मंगलो नवस्ससहस्सानि अगारं अज्झसो वसि यसवा सुचिमा सिरिमा तयो पासादमुत्तमा ॥१९॥ समतिससहस्सानि नारियो समलडकता यसवती नाम नारी सीवलो नाम अत्रजो ॥२०॥ निमित्त चतुरो दिस्वा अस्सयानेन निक्खमि अनूनकं अट्ठ मासं पधानं पदहि जिनो ॥२१॥ ब्रह्मना याचितो संतो मंगलो लोकनायको वत्ति चक्कं महावीरो वने सिरिवरुत्तमे ॥२२॥ सुदेवो धम्मसेनो च अहेसू अग्गसावका पालितो नाम उपट्टाको मंगलस्स महेसिनो ॥२३॥ सीवला च असोका च अहेसु अग्गसाविका बोधि तस्स भगवतो नागरुक्खो ति वच्चति ॥२४॥ नन्दो चेव विसाखो च अहेसुं अग्गुपट्ठका अनुला चेव सुतना च अहेसुं अग्गुपट्टि का ॥२५॥ अट्ठासीतिरतनानि अच्चुगतो महामुनि ततो निद्धावति रंसी अनेकसतसहस्सियो ॥२६॥ नवुतिवस्ससहस्सानि आयु विज्जति तावदे तावता तिट्ठमानो सो तारेसि जनतं वहुँ ॥२७॥ यथापि सागरे ऊमी न सक्का ता गणेतुये तथेव सावका तस्स न सक्का ते गणेतुर्य ॥२८॥ यावद् अट्ठासि सम्बुद्धो मंगलो नाम नायको न तस्स सासने अत्थि सङकिलेसमरणं तदा ॥२९।। धम्मोक्कं धारयित्वान सन्तारेत्वा महाजन जलित्वा धुमकेतू व निब्बुतो सो महायसो ॥३०॥ सङ्खारानं सभावत्तं दस्सयित्वा सदेवके जलित्वा अग्गिक्खन्धो व सूरियो अत्थंगतो यथा ॥३१॥ उय्याने वेस्सरो नाम बुद्धो निब्बायि मंगलो तत्थेव तस्स जिन - थूपो तिसयोजनमुग्गतोति ॥३२॥
मंगलस्स भगवतो वंसो ततियो ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com