________________
२४ ]
बुद्धवंसो
[ ४१३
पत्वान बोधि अतुलं पठमे धम्मदेसने कोटिसतसहस्सानं पठमाभिसमायो अहु ॥४॥ सुरिन्ददेवभवने यदा बुद्धो पकासयि तदा कोटिसहस्सानं दुतियाभिसमयो अहु ॥५॥ यदा सुनन्दो चक्कवत्ती सम्बुद्धं उपसंकमि तदा अहनि सम्बुद्धो धम्मभेरि वरुत्तमं ॥६॥ सुनन्दस्सानुचरा जनता तदासु नवुतिकोटियो सब्वे पि ते निरवसेसा अहेसु एहि भिक्खुका ॥७॥ सन्निपाता तयो आसू मंगलस्स महेसिनो कोटिसतसहस्सानं पठमो आसि समागमो ॥८॥ दुतियो कोटिसहस्सानं ततियो नवुतिकोटिनं खीणासवानं विमलानं तदा आसि समागमो ॥९॥ अहं तेन समयेन सुरुचि नाम ब्राह्मणो अज्झायको मंतधरो तिणणं वेदान पारगू ॥१०॥ तं अहं उपसडकम्म सरणं गन्त्वान सत्थुनो सम्बुद्धपमुखं सङ्घं गन्धमालेन पूजयि पूजेत्वा गन्धमालेन गवयानेन तप्पयिं ॥११॥ सो पि मं बुद्धो व्याकासि मंगलो द्विपदुत्तमो अपरिमेय्ये इतो कप्पे अयं बुद्धो भविस्सति ॥१२॥ पधानं पदहित्वान कत्वा दुक्करकारियं अनागतम्हि अद्धाने हेस्साम समुखा इमं ॥१३॥ तस्सा पि वचनं सुत्वा भीग्यो चित्तं पसादपि उत्तरिवातं अधिट्टासिं दसपारमिपूरिया ॥१४॥ तदा पीति अनुवहन्तो सम्बोधि-वरपत्तिया बुद्धे दत्वना में गेहं पब्बजि तस्स सन्तिके ॥१५॥ सुत्तन्तं विनयं चापि नवङगं सत्थुसासनं सब्बं परियापुणित्वान सोयिं जिनसासनं ॥१६॥ तत्थप्पमत्तो विहरन्तो ब्रह्म भावेत्वा भावनं अभिज्ञासु पारमि गन्त्वा ब्रह्मलोकं अगच्छहं ॥१७॥ उत्तरं नाम नगरं उत्तरो नाम खत्तियो उत्तरा नाम जनिका मंगलस्स महेसिनो ॥१८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com