________________
कोण्डञ्ञो
३ - कोण्डञ्ञ ( २ )
दीपङ्करस्स अपरेन कोण्डञ्ञो नाम नायको । अनन्ततेजो अमितयसो अप्पमेय्यो दुरासदो ॥१॥ धरणूपनो सो खमेन सीलेन सागरूपमो । समाधिना मेरुपमो आणेन गगनूपमो ॥२॥ इद्रियबलबोज्झगमग्गसच्चप्पकासनं । पकासेसि सदा वृद्धो हिताय सब्बपाणिनं ॥३॥ धम्मचक्कप्पवत्तेन्ते कोण्ड लोकनायके । कोटिसतसहस्सानं पठमाभिसमयो अहु ||४|| ततो परम्प देसेन्ते नरमरूनं समागमे । नवुतिकोटिसहस्सानं दुतियाभिसमयो अहु ॥५॥ तित्थियो अभिमद्दन्तो यदा धम्मं अदेसयि । असीतिकोटिसहस्सानं ततियाभिसमयो अहु ॥ ६ ॥ सन्निपाता तो आसु कोण्डञ्चस्स महेसिनो । वीणासवानं विमलानं सन्तचित्तानं तादिनं ॥७॥ कोटिसतसहस्सानं पठमो आसि समागमो । दुतियो कोटिसहस्सानं ततियो नवुतिकोटिनं ॥ ८ ॥ अहं तेन समयेन विजितावी नाम खात्तियो । समुद्दं अन्तमन्तेन इस्सेरं वत्तयामहं ||९|| कोटिसतसहस्सानं विमलानं महेसिनं । सह लोकग्गनाथेन परमन्नेन तप्पयि ॥ १०॥ सो पि मं बुद्धो व्याकासि कोण्डञ्ञो लोकनायको अपरिमेय्ये इतो कप्पे बुद्धो लोके भविस्सति ॥११॥ पधानं पदहित्वान कत्वा दुक्करकारियं अस्सत्थमूले समबुद्धो वुज्झिस्सति महायसो ॥१२॥ इमस्स जनिका माता माया नाम भविस्सति पिता सुद्धोदनो नाम अयं हेस्सति गोतमो ॥ १३॥ कोलितो उपतिस्सो च अग्गा हेस्सन्ति सावका आनन्दो नामुपट्ठाको उपट्ठिस्सति मं जिनं ॥ १४ ॥
३।२ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २१
www.umaragyanbhandar.com