________________
२० ]
बुद्धवंसो
सपुप्फतं पावचनं अरहन्तेहि तादिहि | खीणासवेहि विमलेहि उपसोभति सब्बदा || २०६ ॥ नगरं रम्मवती नाम सुमेधो नाम खत्तियो । सुमेधा नाम जनिका दीपङ्करस्स सत्थुनो ॥ २०७॥ दसवस्ससहस्सानि अगारं अज्झसो वसि ।
हंसा कोञ्चा मयूरा च तयो पासादमुत्तमा । २०८||
तीणि सतसहस्सानि नारियो समलङ्कता ।
मदुमा नाम सा नारी उसभा - क्खन्दो नाम अत्रजो ॥ २०९ ॥ निमित्ते चतुरो दिस्वा हत्थियानेन निक्खमि । अनूनदसमासानि पधानं पदहि जिनो ॥२१०|| पधानचारं चरेत्वा अवुज्झि मानसं मुनि ब्रह्मना याचितो सन्तो दीपङ्करो महामुनि ॥ २११ ॥ वत्ति चक्कं महावीरो नन्दारामे सिरिघरे । निसिनो सिरीसमूलम्हि अका तित्थियमद्दनं ॥ २१२॥ सुमंगलो च तिस्सो च अहेसुं अग्गसावका । सागतो नामुपट्टाको दीपङ्करस्स सत्थुनो ॥ २१३॥ नन्दाचेव सुनन्दा च अहेतुं अग्गसाविका । बोधितस्स भगवतो पिप्फली ति उपच्चति ॥ २१४॥ पुस- वल्लिका नाम अहेतुं अग्गुपट्टका । सिरिमा सोना उपट्टिका दीपङकरस्स सत्थुनो ॥ २१५ ॥ असीतिहत्यमुब्बेधो दीपङ्करो महामुनि । सोभति दीपवखो व सालराजा व फुल्लितो ॥ २१६ ॥ सतसहस्वस्सानि आयु तस्स महेसिनो ।
तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥ २१७॥ जोतयित्वान सद्धम्मं सन्तारेत्वा महाजनं । जलित्वा अग्गिक्खन्दो व निब्बुतो सो ससावके ॥२१८॥ सा च इद्धि सोच यसो तानि च पादेसु चक्करतनानि । सब्बं समन्तरहितं ननु रित्ता सब्बसङखारा ॥ २१९॥ दीपङ्करो जिनो सत्था नन्दारामम्हि निब्बुतो । तत्थेव नस्स जिन्न थूपो छत्तिसुब्बेधयोजनोति ॥ २२०॥ दीपङ्करस्स भगवतो वंसो पठमो ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २
www.umaragyanbhandar.com