________________
[ ८७ ] २ दूसरा श्रीपूर्वधर पूर्वाचार्यजी कृत श्रीवहत्कल्पचूर्णिका पाठ लिख भेजा था सोही श्रीवहत्कल्पचूर्णिके तीसरे उद्देशके पृष्ठ २६४ से २६५ तकका पर्युषणा सम्बन्धी पाठको यहां लिख दिखाता हूं तथाच तत्पाठः.. इदाणिं जंमि काले वासावासं ठाइतवं, जञ्चिरं वा जाए वा विहीए तं भणन्ति, आसाढ़ गाथा बाहिं ठिया गाथा, उस्सग्गेण जाय आसाढ़पुसिमाए चेव पज्जोसवेंति, असत्ति खेत्तस्स बाहिंठाइत्ता, वसभा खेतं अतिगन्तुं वासावासजोग्गाणि, संथारग खेल्स मल्ल गादीणि गिरहन्ति, काइयउच्चारणा भूमिओ बंधन्ति, ताहे आसाढ़पुणिमाए अतिगन्तुं,पञ्चेहिं दिवसेहिं पज्जोसवणा कप्प कथित्ता, सावणबहुलपरूखस्स पञ्चमीए पज्जोसवेंति पज्जोसवित्ता, उक्कोसेणं मग्गसिरबहुलदसमीओ जाव, तत्य अत्थितवं, किंकारणं पश्चिस्कालं वसति जतिचिरूखल्लो वासं वा पडति, तेण इचिरं इधरा कत्तियपुसिमाए चेव णिग्गन्तवं, एत्यतु गाया अस्मिात्र पज्जोसवेइ इत्यर्थः॥ अणभिगहितं गाम, निहत्था जति पुच्छन्ति, ठितत्यं वासावासं एवं, पुच्छितेहिं, भणियचं, ण ताव ठामो केचिरंकालं एवं, वीसतिरायं वा मासं, कथं, जति अधिमासतो पडितो तो बीसतिरायं, गिहिखातं ख कज़्जति, किंकारणं, एत्थ अधिमासओ चेव मासो गणि. ज्जति, सो वीसाए समं, वीसतिरातो भमति चेव, अथ स पडितो अधिमास तो वीसतिरातं मासं, गिहिणात व कज्जति, किं पुण एवं उच्यते । असिवादि गाथाई, असिवादीणि कारणाणि जाताणि, अथवा ण णिरातं वासं आरद्धं, ताधे लोगो चिंतेजा. अणावुठित्ति तेण धम संग्गहे करेंति,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com