________________
[१९] इति । पर्युषणामकार्षीत् सेकेणढणमित्यादि । प्रश्नवाकर्ष जउणं इत्यादि । मिवंचनवाक्यं । प्रायेणागारिणां। यहस्थानामागाराणि गृहाणि । कडिया कटयुक्तानि उक्पियाई धवलितानि। बनाई तृणादिभिः लित्ताई छगणा दिभिः क्वचित् गुत्ताइंति पाठस्तत्र गुप्तानि वृत्तिकरद्वारपिधामादिभिः घट्ठाई विषमभूमिभञ्जनात् । महाई अक्षणीकतानि कचित् संमढाइत्ति पाठस्तत्र समंतात् मृष्टानि मसणीकृतानि संपधूमियाई सौगन्ध्यापादनार्थ धूपनैर्वासितानि । खातोदगाई कृतप्रणालीरूपजलमार्गाणि खायनिद्रुमणाई निर्द्धमणं खालं गृहात् सलिलं येन निर्गच्छति अप्पणो अढाए. आ. . स्मार्थ स्वार्थ गृहस्थैः कृतानि परिकर्मितानि करोति कापड करोतीत्यादाविय परिकार्थत्वात् परिभुक्तानि तैः स्वयं परिभुज्यमानत्वात् अतएव परिणामितानि भवन्ति । ततः सविंशतिरात्रे मासे गते अमी अधिकरणदोषा न भवन्ति । यदि पुनः प्रथममेव साधवः स्थिता स्म। इति व्युः तदा ते गृहस्था मुनीनां स्थित्या सुभिक्षं संभाव्य ततायोगोलकल्पाः दन्तालक्षेत्रकं कुर्यः तथा चाधिकरणदोषाः अतस्तत्परिहाराय. पञ्चशतादिनैः स्थिता स्म इति वाच्य पूर्णिकारस्तु कडियाई पासेहितो कंवियाणि सवरिं इत्याह । स्थविरा स्थविरकल्पिकाः अद्यत्ताएत्ति अद्यकालीनाः आर्य्यतया व्रत स्थविरत्वेन इत्येके अंतरावियसे इत्यादि अंतरापि च अर्वागपि कल्पते, पर्युषितुं न कल्पते तां रजनी भाद्रपदशुक्लपञ्चमी उवायणावित्तएत्ति अतिक्रमितुं । उसनिवासे इत्या
गमिको धातु। इह हि पर्युषणाद्विधा गृहिज्ञाताज्ञात.. भेदात् । तत्र गृहिणामाता यस्यां वर्षायोग्य पीठफलकादौ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com