________________
[ ४२ ]
४४ भाग ६२ ठिया तेहने बेगुणा कीजे १६७ सातसो सहसठ अहोरात्रि अनें १ अहोरात्रिमा २६ भाग ६२ ठिया थाय तेहने पहिले ३ चन्द्रवर्षना मानमांहि घातिये तिवारे १८३० अहोरात्रिथाय ऋतु मासनो मान ३० अहोरात्रिनु तेमाटे १८३० ने भागें हरिये तो १ युगने विर्षे ६१ ऋतुमास थाय । ivideoरिए जुगे बावठिं पुलिमाल बावठिं अमा
बसाउ पन्नता
अथ द्विषष्ठिस्थानकं पंचेत्यादि तत्र युगे श्रयञ्चन्द्रसंवत्सरा भवन्ति तेषु षट्त्रिंशत् पौर्णमास्यो भवन्ति द्वौचाभिवर्द्धितसंवत्सरौ भवतस्तत्र चाभिवर्द्धितसंवत्सरस्त्र योदशभिश्चंद्रमासैर्भवतीति तयो षडू विंशतिः पौर्णमास्य इत्येवं द्विषष्ठिस्ता भवन्ति इत्येवममावास्यापीति ।
हिवे ६२ मो लिखे छे । पांचसंवत्सरानो युगहोय तेह मांहि ६२ पुनिम अने ६२ अमावस्या कही १ युगमाही ३ चन्द्रवर्ष होय तेह मांहि मास ३६ बारेत्रिक ३६ पूर्णिमा अनें ३६ अमावस्या होय अनें युगमाहि २ अभिवर्द्धित वर्ष होय तेहना माम २६ होय तेमाटे पूनिम २६ अमावस्या २६ सर्व पांच वर्षनामिलि ६२ पूर्णिमा अनें ६२ अमावस्या होय ॥
देखिये पञ्चमगणधर श्रीसुधर्मस्वामिजीनें भी उपरके श्रीसमवायाङ्गजीके मूलसूत्र पाठमें और श्रीअभयदेवसूरिजी वृत्तिकारने भी अधिक मासकी गिनती बरोबर किवी और चंद्रमासोंसे चंद्रसंवत्सरका प्रमाण तथा अभिवद्धि तमासोंसें अभिवर्द्धितसंवत्सरका प्रमाण दिनोंकी गिनतीसें खुलासा करके एक युगके बासठ चंद्रमासके हिसाब से ६२ पूर्णिमासी तथा ६२ अमावस्या और चंद्रमासकी गिनतीके प्रमाणसे
६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com