________________
( २३ )
श्रीपगच्छ के श्रीक्षेमकीर्त्ति सूरिजी कृत श्रीबृहत् कल्पसूत्र की वृत्तिका तीसरा खण्डका तीसरा उद्दे शाके पृष्ठ ५८ से ५० तकका पाठ नीचे मुजब जानो, यथा
अथ यस्मिन् काले वर्षावास स्थातव्यं यावन्तं वा कालं येन विधिना तदेतदुपदर्शयति । आसाढ़ पुलिमाए वासावाससु होति अतिगमणं मग्गसिरबहुल दसमीट जावएक नि खेतंनि ॥ आषाढ़ पूर्णिमायां वर्षावास प्रयोग्य क्षेत्रे गमनं प्रवेशः कर्त्तव्यं भवति तत्र चापवादता मार्गशीर्ष बहुल दशमी यावदेकत्र क्षेत्रे वस्तव्यं एतच्च चिखिल्ल वर्षादिकं वक्ष्यमाणं कारण मङ्गीकृत्योक्तं, उत्सर्गतस्तु कार्त्तिक पूर्सि मायां निर्गन्तव्यं इदमेव भावयति ॥ बाहिद्विया वसभेहिं खेत्तंगाहितु वास पा
गं कप कटुवा सावण बहुलस पञ्चाहे ॥ यत्राषाढमासकल्पं कृतस्तत्रान्यत्र वा प्रत्यासन्नग्रामेस्थिता वर्षावासयोग्यक्षेत्रेवृषमा साधुसामाचारी ग्राहयन्ति, तेच वृषभा वर्षा प्रयोग संस्तारकं तृण इगल क्षार मल्लकादिकमुपधिं गृह्णन्ति तत आ. बाढ़ पूर्णिमायां प्रविष्टाः प्रतिपदमारभ्य पञ्चभिरहोभिः पर्युaar कल्पं कथयित्वा श्रावण बहुल पञ्चम्यां वर्षाकाले सामाचार्याःस्थापनां कुर्वन्ति पर्युषयन्तीत्यर्थं ॥ इत्थय अणभिग्गहिय वीसतिरायं सवोसह मासं तेण परमभिग्गहियं गाहिणायं कतिओजाव ॥ अत्रेत्ति श्रावण बहुल पञ्चम्यादौ आत्मना पर्यषितेऽपि अनभिग्रहीतममवचारितं गृहस्थानां पुरतः कर्त्तव्यं किमुक्कं भवति यदि गृहस्थाः पृच्छेयुरार्यायूयमत्र वर्षाकाले स्थितावा न वेति एवं पृष्ट े सति स्थितावयमत्रेति सावधारणं म. कर्त्तव्यं, किन्तु तत्संदिग्धं यथा माद्यापि निश्चितः स्थिता अस्थिता चेति, इत्थमन भिगृहीतं कियन्तं कालं वक्तव्यं उप
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com