________________
[९८]
चैत्यालये स्वनिशांत, साधूनामतिकेऽपि वा ।। . कार्य पौषधशालायां, श्राद्धस्तद्विधिना सदा ॥१॥
व्याख्या- चैत्यालये विधिचैत्ये, स्वनिशांते स्वगृहेऽपि विजन. स्थान इत्यर्थः। साधुसमीपे, पौषो ज्ञानादीनां धीयतेऽनेनेति पौषधं पर्वानुष्ठानं उपलक्षणात् सर्वधर्माऽनुष्ठानार्थ शालागृहं पौषधशाला, तत्र वा तत् सामायिक कार्य श्राद्धैः सदा नोभयसंध्यमेवेत्यर्थः । क. थंतद्विधिना इत्याह-खमासमणं दाउं इच्छाकारेण संदिसह भगवन् सामाइयमुहपति पडिलेहेमि त्ति भणिय, बीय खमासमण पुव्वं मुहपत्ति पडिलहिय, पुणरवि पढम खमासमणेण सामाइयं संदिसाविय,बी. य खमासमणपुव्वं सामाइयं ठामि त्ति वुत्तं, खमासमणदाणपुव्वं अ. द्धाविणय गत्तो पंचमंगलं कादत्ता करेमि भंते ! सामाइयं सावजं जोगं पञ्चख्खामि जाव नियमं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कापणं न करेमि न कारवेमि तस्स भंते पडिक्कमामि नि. दामि गरिहामि अप्पाणं वोसिरामि' त्ति सामाइय सुत्तं भणति, त. ओ पच्छा इरियपडिक्कमति, इत्यादिपूर्वमूरिनिर्दिष्टविधानेन । अत्र च ईयों प्रतिक्रम्यैव सामायिकोच्चारण यस्केचिदाचक्षते तात्सद्धांतादनु त्तीर्णम्,यत उक्तमावश्यक चूर्णि-बृहवृत्त्यादौ- यथा “ करेमिभंते ! सामाइयं सावज्ज जोगं पच्चखामि जाव साहू पज्जुवासामि दुविहं तिविहेणमिति, काउण पच्छा हरिमं पडिक्कमह ति" इत्यादि __३१-श्रीपार्श्वनाथस्वामीके संतानीय परंपरामें श्रीउपकेशगच्छीय श्रीदेवगुप्तसूरिजी महाराजने श्री नवपदप्रकरणवृतिमेभी प्रथम करेमिभंते पीछे इरियावही सामायिक संबंधी कहा है, सो पाठभी यहां पर बतलाते हैं, यथा :-- ___“आवश्यक चूायुक्त समाचारी त्वियं-सामायिक श्रावकेण कथं कार्य ? तत्रोच्यते- श्रावको द्विविधोऽनृद्धिप्राप्तः ऋद्धिप्राप्तश्च, तत्राद्यश्चैत्यगृहे, साधुसमीपे,पौषधशालायां, स्वगृहे वा. यत्र वा वि. श्राम्यति तिष्ठति च निर्व्यापारस्तत्र करोति, चतुषु स्थानेषु नियमेन करोषि, चैत्यगृहे, साधुमूले पौषधशालायां स्वगृहे वा अवश्यं कुर्वा ण इति. एतेषु च यदि चैत्यगृहे साधुमूले वा करोति,तत्र यदि केनाs. पि सह विवादो नास्ति,यदि भयं कुतोऽपि न विद्यते, यस्य कस्यापि किंचिद् न धारयति,मा तत्कृताकर्षापकर्षों भूतां, यदि वाऽधम वर्ण्यमवर्यमवलोक्य न गृह्णीयात्, मा भांक्षीत् इति बुद्धया यदि वा गच्छन् न किमपि व्यापार व्यापारयेत् तदा गृहे एव सामायिकं गृही.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com