________________
४६ भट्टिकाव्ये – प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
अथेत्यादि - अथेत्यानन्तर्ये । बलं दाशरथम् । तूर्णं शीघ्रम् | '३०६९। रुष्यमत्वर- |७|२|२८|' इत्यादिना पक्षे इडभावः । ' २६५४ | ज्वर-स्वर - |६|४| २० |' इति वकारोपधयोरू । ' ३०१६ | र दाभ्याम् |८|२|४२ ।' इति नत्वम् । अयोध्यामायात् आगतम् । आङ्पूर्वाद्यातेर्लङि रूपम् । पुरुर्महान् वेगो जवः तेन योगात् । पूर्यते वर्धते इति पुरुः । 'कुभ्रंश्व' इत्यधिकृत्य 'प्रमिदि-व्याधि-' इत्यादिना कुप्रत्ययः । दूरसंस्थं दूरे सन्तिष्ठत इति कः । उर्वीविभागम् । नेदयन् अन्तिकं कुर्वन् । अन्तिकशब्दात् समीपवाचिनः तत्करोतीति णिच् । इष्टवद्भावात् ' २०१४ | अन्तिक- बाढयोर्नेदसाधौ | ५|३|६३ | १ इति नेदादेशः पश्चाल्लट् । शतरि शप् अयादेशः । प्राप्तं विषयीकृतं चोर्वीविभागं भूविभागम् । अतिरयेण अतिवेगेन । दवयत् दूरीकुर्वत् पश्चाद्भागेन । दूरशब्दात् पूर्ववण्णिचि इष्टवद्भावे च ' २५१५ | स्थूल दूर - 1६|४|१५६ ।' इत्यादिना यणादिपरलोपः पूर्वस्य च गुणः । पश्चात्तथा एव लडादयः । कुमरहितम् अपगतश्रमम् । अचेतत् कियद्दूरमागतोऽहमित्यबुध्यमानम् । '३९। चिती संज्ञाने ।' इत्येतस्य शतरि रूपम् । अनीरजा नीरजाः कारितेति ' २१२१| अरुर्मन - |५|४|५१ |' इत्यादिना च्वावन्त्यलोपः । ' २११८| अस्य च्चौ | ७|४|३२|' इतीत्वम् । नीरजीकारिता क्ष्मा भूमिर्यस्यामयोध्यायां ताम् । सिक्तसंमृष्टभूतलामित्यर्थः । उपहितशोभाम् छत्रध्वजपताका मिरारोपितशोभाम् ॥
•
इति श्री - जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री- भट्टिकाव्येप्रथमे प्रकीर्ण- काण्डे लक्षण रूपे द्वितीयः परिच्छेदः (वर्गः ) तथा लक्ष्य रूपे कथानके श्री - सीता-परिणयो नाम द्वितीयः सर्गः पर्यवसितः ।
तृतीयः सर्गः -
८३ - वधेन संख्ये पिशिताऽशनानां क्षत्रा॒ऽन्तकस्या॑ ऽभिभवेन चैव ॥ आढ्यंभविष्णुर्यशसा कुमारः प्रियंभविष्णुर् न स यस्य नाssसीत्. ॥ १ ॥
वधेनेत्यादि - संख्ये संग्रामे पिशिताशनानां राक्षसानाम् । पिशितं मांसम् अशनं येषामिति । तेषां वधेन हननेन । '३२५३ हनश्च वधः | ३|३|७६ ।' इति अप् प्रत्यये वधादेशः । कृत्प्रयोगे कर्मणि षष्ठी । क्षत्रान्तकस्य परशुरामस्य । अभिभवेन पराजयेन च '३२३२॥ ऋदोरप् | ३ | ३|५७१' चैवशब्दो निपातसमुदायः समुच्चये । तेन हेतुभूतेन । यशसा आढ्यंभविष्णुः । अनाढ्य आढ्यो भूतः । '२९७४ | कर्तरि भुवः । ३।२।५७ |' इति खिष्णुच् । '२९४२॥ अरुर्द्विषत् - 1६1
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com