________________
१३०
प्रकाशसहिता यस्य तत् । कथं तर्हि शिशुपालस्य सद्गतिस्तस्यापि भगवन्निन्द. कत्वाद् ? अत आह-शिशुपालेति । निर्भरमतिशयेन यो वैरानुबन्धस्तेन परिकल्पिता या संपत्श्रीमत्कृष्णविषयचित्तपरिपाकस्तस्मानिन्दादोषस्य दग्धत्वादित्यर्थः। परिच्छिन्नेति । प्रदीपसहस्त्रस्य यावान्प्रकाशस्तावानेकस्य न भवतीति घटते परिच्छिन्नत्वात्। निर. ङ्कशत्वमपरिच्छिन्नत्वम् । तत्रोचितं दृष्टान्तमाह-न खल्विति । तत श्चकस्य श्रीरामनाम्नः सहस्रनामतुल्यत्वाभिधानं घटत इति भावः। तबनेकेषामुच्चारणमनर्थकं ? तत्राह-समाहृतानामिति । संस्कारो. भगवद्विषयस्तस्य प्रचयः पौष्कल्यम् । उपसंहरति-तस्मादिति। श्रद्धाऽनेनास्ति परलोक इति बुद्धिः। भक्तिस्तत्रानुरागः । ज्ञानं परमात्मविषयम् । अभ्यासो नामावृत्तिः । देशः सत्क्षेत्रम् । कालः पूर्वा. ह्लादिः । श्रादिशब्देन शौचादि । महद्वमानेति । भगवद्भक्तयोरपि सनकाद्यवमानादधःपातश्रवणात् । अप्रारब्धमिति । नामकीर्तनेऽपि जीवनदर्शनात्प्रारब्धमेतदेहारम्भकम् । तादृक्पापनिवर्तकत्वं च न स्वभावादित्याह-कदा चिदिति । महदिति । यथा जयविजययोरेव।
नन्वेवं पुराणार्थे परिगृह्यमाणे स्मृतीनामत्यन्तबाध. एव स्याद् ? न च तदुचितं पुराणैरेव तदर्थस्याप्यङ्गीकारात्
तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभि
रित्यादिभिः ? तत्र समाधिः-एकत्रैव प्रवृत्तिनियमोऽन्यत्र प्रवृत्तिं प्रतिबध्नाति, न च कीतने प्रवृत्तिनियमः; अश्रद्धोपहतत्वात् प्रायेण पुरुषबुद्धीनां, साङ्कत्यनिवन्धना प्रवृत्तिन्न नियन्तुं शक्यते, तस्मादस्त्येवावकाशः स्मृतीनां, दृश्यते च सुकरदुष्करयोर्विकल्पो वैद्यकेषु, तत्र च किं चित्सुकरमपि कस्मै चित्स्वभावादेव न रोचते, अतस्तदर्थदुष्करमपि चिकित्सान्तरं विधीयते तद्वदिहापि दुर्वारदुर्वासनावासितचेतसः प्रायेण पराङ्मुखा एव पुरुषोत्तमात्पुरुषाः; तदर्थं प्रायश्चित्तान्तरविधानम् । , सुकरण नामकीर्तनेन पापतये स्मार्तप्रायश्चित्तेषु कोऽपि न प्रवत्तेतेति शङ्कते-नन्विति । तदर्थस्येति । स्मृत्यर्थस्य तपोदामादे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com