________________
प्रकाशसहिता
दनुकीर्त्तनस्यापि तद्वदेवेति । एवं चामृतत्वसाधनस्य कीर्त्तनस्य धर्मा गतभीत्वादद्यो; न पापक्षयसाधनस्य, पापक्षयस्तु यथा कथं चिजिह्वाऽङ्गनमागतान्नाममात्रादेवेति, अत एव सौरपुराणे निरन्तरं हननापहारादिषु प्रवृत्तस्यापरानपि तत्रैव प्रवर्त्तयितुमाहर प्रहर संहरेति व्याहरतो व्याडिनाम्नो व्याधस्य पदान्तरावयवत्वेन प्रसङ्गागतादपि हरशब्दात् सर्व्वाघसंहारो वर्णितः, तदद्भ्यासाहि - तात्संस्कारप्रचयादनन्तरजन्मनि तत्त्वज्ञानमपि वर्णितम् ।
ननु यदि न का चिदितिकर्त्तव्यता कीर्त्तनस्य कथंविधानम् अङ्गप्रधानवत्यां भावनायां युगपत्पुरुषनियोगइति शावर भाष्यं, भट्टवार्त्तिकं च
१२६
किमाद्यपेक्षितैः पूर्णः समर्थः प्रत्ययो विधाविति ? सत्यवदनादीनामिवेति ब्रूमः, न हि तत्र किं चिदङ्गमुपदिश्यते, नाप्यतिदेष्टुं शक्यते, तल्लिङ्गाभावाद्, न चैतावता प्रतीयमानो विधिरपलपितुं शक्यते, तथेहापि भविष्यति ।
ननु तत्रापि लौकिकं किं चिदुपकारकमस्त्येव सर्व्वथैवानुपकृतत्वे तु तत्रापि विधानं नाभविष्यदेव ? इहापि तर्हि मनोवाक्कायस्थानानामन्योन्यसंयोगो लौकिक एवोपकारको भविष्यति येन विना शब्दोच्चारणमेव न संभवति, अथवा किमस्माकं विध्यन्तर साधर्म्य समर्थनेन ? ईदृश एवायमपूर्वी विधिः स्वरूपकथनं वा प्रमाणान्तरानवगतं कीर्त्तनस्य पापक्षयसाधनत्वमवाधितमवगम्यमानमषन्होतुं न शक्तमः ।
ननु किं समस्तानामेव भगवन्नाम्नामेतादृशं सामर्थ्यमुत व्यस्तानामपि ? न तावत्समस्तानामेव, अवशेने -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com