________________
१२१
श्रीभगवनामकौमुदी। भगवति पुण्यश्लोकशेखरे भगवती नैष्ठिकी भक्तिः, ततः शोकादीनामत्यन्तोच्छेदः, ततः सत्त्वस्य परमोत्कर्षः, ततस्तत्त्वसाक्षात्कारः, ततो मुक्तिरिति, अयमर्थः श्री भागवते सविस्तरमुपवर्णितः, तत्र तत्रोक्तं च भगवता.
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यत इति,
तत्र श्रुतिशिरःसिद्धान्तं यस्य श्रतवतोऽपि कुतश्चित्प्रतिबन्धात्तत्त्वज्ञानमुत्पन्नमपि निमीलितमिव तस्य भगवद्भक्तिरुक्तया रीत्या प्रतिबन्धं निरुध्य तत्त्व. ज्ञानमुन्मोलयति, यः पुनरश्रुतवेदान्तसिद्धान्त एव जगदेकनियन्तुर्निर्यन्त्रणदयाऽमृतमहार्णवस्य महाविष्णोः प्रह्लादहृदयसुधासरित्पतिपर्यङ्कशायिनः श्रीनृसिंहस्य नामानि निरन्तरमावर्त्तयति; तस्य भगवान् स्वयमेव देहावसानसमये संसारतारकमात्मज्ञानमनुगृणाति, श्रयतेहितापनीये-"देहान्ते देवः परं ब्रह्मतारकंव्याचष्टेइति तान् प्रजापतिरब्रवीद् एतैमन्त्रैर्देवं स्तुध्वं ततोदेवः प्रीतो भवति स्वात्मानं दर्शयति य एतैर्मन्त्रनित्यं देवं स्तौति स देवं पश्यति सोऽमृतत्वं च गच्छति, य एवं वेदेति च,” अत्र च स्तुतो देवः प्रीतो भवति खात्मानं दर्शयतीत्येतावदुपजीव्यते, जपकीर्तनयोः साधारण्यात् , साधारण्यं च प्रसिद्धमेव, तथा हिस्तुतःप्रीतो भवतीति स्वात्मनि परत्र च दृष्टमेव, प्रीतश्च खात्मानं दर्शयेदेव, अवश्चनरसत्वात् प्रेम्णः।
परम्परामेव प्रपञ्चयति-तत्रेति । तत्र प्रमाणमाह-अयमर्थ इति । व्यवस्थाऽन्तरमाह-तत्रेति । अनुगृणाति = उपदिशति । कथमशरीरउपदिशेद् ? अतमाह-श्रूयते हीति । अतएवाह-अत्र चेति। ननु जपमात्रस्येदं प्रयोजनं न कीर्तनमात्रस्येति ? प्रताह-जपति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com