________________
११८
प्रकाशसहिता
कामुष्मिक फलसाधनेषु कर्मसु विनियोग इति तत्रैवोपयोगस्तेषां न तु पापक्षयोपयोग इति । ये च प्रत्याहारादयो धर्माः
मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनम् । अव्यग्रत्वमनिर्वेदो जपसंपत्तिहेतव
इत्यादिशास्त्रोक्ताः, तेऽपि न जपमात्रोपयोगिनः तत्संपत्तिहेतुत्वाभिधानात् संपत्तिश्च विशिष्टेष्टप्राप्तिसाधनत्वलक्षणा; तस्यां चोपयुज्यन्त एव ते, पापक्षयः पुनः कीर्त्तनादेवेति पटहघोषः पुराणानाम् ।
1
उपसंहारादिति । अध्याहारादित्यर्थः । नन्वाशुशब्दात्सकृत्त्वम् प्रतीयते ? तत्राह-न चेति । श्रपिनाऽजामिलोऽपीत्यपिशब्देन तत्प्रतियोग्यविवक्षाविरुद्धम् । ततः किं ? तत्राह - तत्रेति । किमुत श्रद्धया गृणन्निति वचनादिति भावः । श्रश्रद्धेयमेवाह - पुत्रेति । गृणन्नित्यस्योपरि हरेर्धामागादिति द्रष्टव्यम् । तस्या इति । श्रश्रद्धाया इत्यर्थः । विशेष्यं प्रधानं फलत्त्वादिति भावः । तस्य चेति । विशेषणानीति सम्बन्धः । तत्र हेतुमाह - प्रधानेति । विशेषणद्वैविध्यमाह - विशेपणं चेति । कैमुत्यान्ययस्यापिशब्दान्वयस्य च व्यवस्थामाहतत्रेति । प्रकृत आह-तत्र यदीति । फलितमाह - तस्मादिति । न चैवं श्रद्धाऽपेक्षत्वं प्रतीयते किमुत श्रद्धया गृणन्नितिवचनात्तत्राह - श्रद्धाऽपीति । तत्र गमक माह अगाद्धामेति । सालोक्यस्य मुक्तिमध्ये गणनादिति भावः । ननु कीर्त्तनविधिविषयिणी श्रद्धा कीर्त्तनफलोपकाररिणी न मुक्तयर्था ? तत्राह - सा चेति । परमात्मविषयिणी श्रद्धेति भावः । कीर्त्तनश्रद्धा याः फलोपकारित्वं च नास्तीत्याह-तस्याइति । सुविगमो मरणं, विधीयते विवक्षितमित्यर्थः । ततश्चाविवक्षितविवशत्वसाहचर्याद सुविगमोऽप्यविवक्षितइत्यभिप्रायः । ततश्चाविवक्षासूचकोऽपिशब्दोऽध्याहर्तव्य इत्याह- ततश्चेति । ननु नामोच्चारणे मरणकालाविवक्षायामुपासनेऽप्यविवक्षा मरणकालस्य प्रसज्येत ततश्च प्रयाणकाल इत्यादि वचनविरोधः ! तत्राह तत्सालोक्येति । हरिस्तच्छद्वार्थः । ननु नामात्मका मन्त्राः पुरश्चरणं च तेषामुच्चारणं तत्र देशकाल -
I
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com