________________
श्रीभगवन्नामकौमुदी |
११५
श्रूयते समासो वा द्वन्द्वः, येनाग्नेयादीनामिव समुच्चयः स्यात्, तस्मा "लोकस्य सद्यो विधुनोति किल्विषमि " ति पदचतुष्टयस्य तन्त्रेणावृत्त्या वा षडिमानि वाक्यानि, ततश्च तासां समशिष्टत्वादन्योन्यनिरपेक्षाणां पापक्षयसाधनत्वं तच्च सद्य एवेति श्रवृत्तिनिरपेक्षतेति, अनुवादोऽप्ययमेतादृशं विधिमनुमापयतीति तद्वारेण प्रमाणमेव, श्रीरामवाक्यं च
सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वदा दास्य इति जन्मत्रतं ममेति ।
अवतारान्तराणि कदा चित्कपटमप्परिषु प्रयुञ्जते प्रयोजनवशाद् न भक्तेषु, श्रीरामचन्द्रः पुनः परिपन्धिsaपि न मनामनोविसंवादिनीं वाणीं प्रयुङ्क्ते । अन्यान्यप्येवंजातीयकान्युदाहार्थ्याणि तस्मादप्रारब्धप्राचीनपापक्षयः सकृत्कीर्त्तनादेवेति ।
9
श्रवशेनापीत्यत्र सिंहस्तैर्मृगैरित्यसम्बद्धं न हि सिंहत्रस्तैः पुमान्विमुच्यतेऽतो व्याचष्ठे – यथा कश्चिदिति । कण्ठीरवः सिंहः । यत्कीर्त्तनमित्यादिवाक्ये षड्भक्तीनां समुच्चितानाम् पापक्षयसाधनत्वंनिराकरोति - तथेति । विशिष्टम् = महत् । न च तासामिति । श्ररुयैकहायन्येत्यादौ क्रियासाधनानामारुण्यादीनां पार्ष्टिकोऽन्वयो; न क्रियाणां क्रियाश्चैताः कीर्त्तनाद्या इति न तासां पार्ष्टिकान्वयेनारुणादिवत्समुच्चय इत्यर्थः । चादयो निपाताः समुच्चयावेदकाः; दर्शपूर्णमासाभ्यामितिवद् द्वन्द्वो वा न श्रूयत इत्याह-न चेति । तन्त्रेणेत्यापाततः । सकृदुच्चरितस्य षट्सु वाक्यार्थेष्वन्वयानुपपत्तेः । तासां - भक्तीनाम् । तथाऽपि कथं सकृन्नामकीर्त्तनस्य पापक्षयसाधनत्वं ? तत्राह - तच्चेति । नन्वस्मिन्वाक्ये विधिर्न श्रयते कथम् प्रामाण्यं १ तत्राह श्रनुवादोऽपीति । तद्वारेण = विधिद्वारेण । विधिश्व सकृन्नाम · कीर्त्तयेदित्यादिरनुमेयः । श्रीरामेणोक्तत्वात्सकृत्वं तत्तात्पर्यविषय इत्याह-अवतारान्तराणीति । परिपन्थिनो विरोधिनः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com