________________
'इत्थं विषयसूच्यादिना च सपरिकरेयं कौमुदी श्रीमता विचाऽऽ. लयादिविविधानुकरणीयसत्कर्तव्यसार्थकीक्रियमाणकमलेन विज्ञवरण विद्याऽनुरागिणा सौजन्यादिगुणशेवधिनाभगवद्भक्तिभाजाश्रेष्टिवयेंण गोयनकोपाख्येन श्रीगौरीशङ्करगुप्तमहोदयेन प्रकाशयितुमुपकान्तायामच्युतग्रन्थमालायां प्रथमपुष्पत्वेन भगत्कृपासूत्रेण गुम्फिता काश्यां शानमण्डलमुद्रणालये प्रकाशं नीता।
युक्तं चैतत् कः खल्वन्यो गौरीशङ्करमन्तरेण काश्यां ज्ञानमण्डलेन रात्रिन्दिवस्थास्तुं कौमुदी प्रकाशयितुमर्हति, शोभतेतमां किल विशिष्टसम्मानभाजनश्रीमदच्युतस्वामिकृपाप्रसादोतबीजमानसादुदि. स्वरलतायां कौमुदीस्वरूपः प्रसूनतल्लजः। .
टीकालेखादिकमन्येन विधाप्यादभ्रमानुकूल्यमाचरिष्णोरत्रत्यविश्वविद्यालयेऽध्यापकस्य श्रीमत एम०ए० पदवीकस्य महतोपनामकश्रीगङ्गाप्रसादशर्मपण्डितस्य सधन्यवादमुपकारगरिमाणं विश्वजनीनतया सप्रमोदं विभ्राणो; मादृशजनमतिमान्धनिबन्धना मानुष्यकनान्तर्गयकदोषप्रयुक्तास्त्रुटीरुपेक्ष्य मरालपटिमानं गृहयालवोऽभिन्नाः निर्मत्सराः श्रीभगवन्नामकौमुद्याः पीयूषमास्वादयेयुः समनुभवेयुश्चैतदुस्थनिरतिशयतृप्तिपरम्परामित्याशासानो मुधा विस्तराद् विस्मन् प्रीयतां चानेन व्यापारेण सर्वान्तर्यामी भगवान् गौरकृष्णतनुः श्री. श्रीराधिकारमण इति तदीयं नाम भगवत् प्रार्थयमानः तदेव“यदाऽऽभासोऽप्युद्यन् कवलितभवध्वान्तविभवो
दृशं तत्त्वान्धानामपि दिशति भक्तिप्रणयिनीम् । जनस्तस्योदात्तं जगति भगवन्नामतरणे !
कृती ते निर्वक्तुं क इह महिमानं प्रभवति," इत्थं कीर्तयमानः प्रकृतवक्तव्यमुपसंहरतिश्रीश्रीगौर कृष्णजयन्त्यां- ) सीमावसंप्रदायाचार्यदार्शनिकसार्वभौमफाल्गुनपौर्णमास्यां- ।
साहित्यदर्शनायाचाय तर्करबन्यायरत्न- ' १९८३ वैक्रमाग्दे
गोस्वामिदामोदरशात्री। काश्याम्
रति शम्।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com