________________
[ ८०३ ]
पडिमियत्तमाणा दगुण ससम्झसा वि उट्ठा साहियं. इन्दयस्स सो वि हु अंगणाइत्तणं ठिओ तुरिहको एवं च पवड्ढमामग गएसु बासीदिराइरासुताव चलियासणी हि पओएण सुराहिवइणो मुणिओ भयवओ गभ संभवो चिति च तपयो एवंविहा महागुहावा ण तुच्छकुलेसु जायन्ति चिंतिऊण अबहरिउ बंभणीओ गब्भाओ भयवं पक्खित्तो इहेव जंबुद्दीवे दीवे भारहे वासे उत्तुंग धवलपायारसिहरोवसोहिए तीए णगराहिहाणे पुरवरे जहिंच मलिणत्तणं महाणसधूमेसु ण सञ्चरी मुहराओ भवणकलहसेसु चंचलत्तणं कयलीदलेसु ण माणेसु चक्खुराओ परहुआसु णयरकलत्तेसु घणफंसो वेणुयासुण परमहिलासु पक्खवाओ तं च चुलेसु णिववासु मुहभंगो जराए ण धणा हिमाणेण जणस्सत्ति तत्थ दिन यरोब्ब पठममाणोदओ सुरकरिव्य अणवरयपयत्तदाणोल्लिय करोणियपयावावज्जिय णमंत सामंत मठलिमालच्चियचलणजुयलो इक्खायवंसपरुवोरायानामेण सिद्धत्यो त्ति जायआमओ गुणगा कुलभव कलाविसेसागा आसओ सब्बसत्यां उत्पत्ती सच्चरिया तस्स सब्बहरस्सेव रोहणी सयलंतेतरप्पहाया तिसलादेवी गान पाहणी अञ्च तदइयराराओ य जेमुजेसुजायकीलाविसेसु वञ्चर णराहिवोतहिं तंपीगोइत्ति अण्णाया य गामा गुग्गामं गच्छमाणो कीलानिमित्तमागओ
भुतिपरिद्वियं कुडपुरवरं नाम नयरं जहाविहोवयारेण पविट्टोयियमंदिरं आगओ सयन्नोवि पुरजावओ दंसणा त्थं समातिय विसज्जियम्मि पठरलौए विसिद्धवियोग अइवाहिऊया दिवासेसं पसुतो वासभवाम्मि निवरणातयं तिए देवी समागया सुहेण निद्दा तओ पहायाए रयणीए चउद्द समहा सुविणाणुकूलवाभसंहओ समुत्पन्नो आसीयतेरसीए
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com