________________
(
99४ )
वन्द्यते तदा शोभनं भवति गुरुमुख कमल विनिर्गत वचनाराधकैः आवकै सूक्तं भगवन् यद्युम्माकं सम्मतं तव क्रियते ततः सर्वश्रावका निर्मलशरीरा निर्मलवस्वा गृहीतनिर्मलपूजोपकरणा गुरुणा सह देवगृहे गन्तु प्रसत्ता। ततो देवगृहस्थितयार्यकया गुरुश्रावक समुदायेनागच्छतो गुरुन्दृष्ट्वा पृष्टको विशेषोद्य केनापि कथितं वीरगर्भापहार कल्याणक करणार्थमेते समागच्छन्ति तयाचिन्तितं पूर्व केनापि न कृतमेतदधुना करिष्यंतीति न युक्त पश्चाशंयती देवगृहद्वारे पतित्वास्थिता द्वारप्राप्तान् प्रभूनवलोक्योक्तमतयादुष्टचित्तया मया मृतया यदि प्रविशत तादूगप्रीतिक जात्वा निवयं स्वस्थानंगताः पूग्या-इत्यादि जिनदत्ताचार्य कृतगणधरसाईशतकस्य वृत्तौ ॥ तथा ॥ असहाएणा विवही पसाहिो जो न सेससूरीणां । लोयणपहेविवच्चइ पुणजिणमयणूणं-इति गणघरसार्द्धशतकेद्वाविंशतिशतमी गाथा तद्त्तिर्यपा-ततो येन भगवता असहायेनाप्येकाकिनापि परकीय सहाय निरपेक्ष अपिर्विस्मये अतोवाश्चर्यमेतत् विधिरागमोक्तः षष्टकल्याणकरूपञ्चत्यादि विषयः पूर्व प्रदर्शितश्वप्रकारः प्रकर्षणे दमित्यमेवमति योग्त्रार्थ सहिष्णुः सवावदाविति स्कन्धास्फालनपूर्वकं साधितः सकललोक प्रत्यक्ष प्रकाशितः। यो न शेष सूरीणामजातसिद्धान्तरहस्यानामित्यर्थः। डोधनपऽपि दृष्टिमार्गेऽपि मास्तां श्रुतिपणे ब्रजति याति । उच्यते पुनर्जिनमत
भगवन्प्रवचनवेदिभिरिति गाथार्थः॥तथा॥ पूर्ण मूल पडिमंपि साविमा चिडनिवासि सम्मतं। गभ्भापहार कल्लाणगंपि नहुं होर वीरस्स ॥१॥ इति जिनदत्ताचार्य कृतोत्सूत्रपदोद्घाटन कुलके इत्यादि बचो पविता, श्रीहरिभद्रसूरि श्रीअभयदेवसूर्या. दिनां पञ्चकल्याण वादीनां क्वचिदमामोदावनेन क्वचिचोत्स.
अमापन होलमा कुर्वन् प्रागुक्तरोत्यार्षिकया निवार्यमाणोपि Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com